SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट राग-कल्याण ध्रुपद .पं. मदनलाल जोशी शास्त्री. भजत भजत भो जनाः ! श्रीयतीन्द्रसूरिम्। नमत नमत भो नराः ! श्रीयतीन्द्रसूरिम् ।।१।। विगतमोहवीतरागविश्ववन्द्यमानं, धनभृतैर्धराधिपैः सदा हि ध्यायमान। प्रणतशीलपापहारिणं श्रीयतीन्द्रसूरिम् ।।भ. ।।२।। श्रुतिमधुरमञ्जुलैः पदैर्युतां सुवाणी, वदनकमलधारिणं सुपूज्यवन्द्यपाद। वचनसुमनभूषितं च श्रीयतीन्द्रसूरिम्॥भ.।।३।। शोक-मोह-भोग-रोग-नाशिनं यतीशं, सुकृतकृत्यसंरतं महान्तकं मुनीशं। गुणगणैः गुरूपमं हि श्रीयतीन्द्रसूरिम्।।भ. ।।४।। सर्वशास्त्रसारहारभूषिताङ्गभव्यं, तरुण-अरुण-तेजसा युतं तथा हिनव्यं। - लसितललितकमललोचनं यतीन्द्रसूरिम् ।भ. ।।५।। सत्यस्नेहसत्पदै : स्तवैर्हि स्तूयमानं, भवपरैर्विरक्तयोगिभिश्च ध्यायमानं। मदनवदनकान्तिधारिणं यतीन्द्रसूरिम्।।भ. ।।६।। సారంగురంగురంగురుతరగతir romance wరురురురురువారం Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy