SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट क्षमापनस्तोत्रम् क्षमाप्रार्थी मदनलाल जोशी. संसारसागरनिमज्जनकर्णधारिन्! कारुण्यपूर्णकृतकार्यसुकान्तकाय!! श्रीमद्यतीन्द्रमुनिपादिसुशोभिताख्य, सर्व क्षमस्व कृपया विहिताऽपराधम् ।।१।। श्रीजैनशास्त्रसरसो ननु पारगामिन् ! नृणां भवेरतहदां कलुषापहारिन्! भक्तान् सुबोधमनुजान् ह्युपदेशदातः! सर्व क्षमस्व कृपया विहिताऽपराधम् ।।२।। शिष्यैः सुचित्तविभवैः परिसेव्यमान! सुश्रावकैः सहदयैः परिपूज्यमान!! देदीप्यमानतनुभिः परिपूतकाय !!! सर्व क्षमस्व कृपया विहिताऽपराधम् ।।३।। व्याख्यानवारिधिमहोदयसूरिवर्य! ___भूपेन्द्रपट्टसमलंकृत-पादपीठ!! राजेन्द्रसूरिगुरुवर्यायसुशिष्यश्रीमन्!, सर्व क्षमस्व कृपया विहिताऽपराधम् ।।४।। स्तोत्रश्च सादरमदो हि क्षमापनस्य, श्रीमत्कृपैषि मदनेन विनिम्मितं यत्। स्वीकृत्य तच्च कृपया मुनिराड्-यतीन्द्र !, सर्व क्षमस्व विहितं ननु मेऽपराधम् ।।५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy