SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३० पं.जगन्मोहनलाल शास्त्री साघुवाद अन्य [खण्ड ३. शिष्टाः खलु विगतमत्सरा निरहंकाराः कुम्भीधान्या, अलोलुपाः, दम्भदपलोभमोहक्रोधविवर्जिताः । -बौधायन धर्मसूत्र १.१.१.५ । ४. शुक्रनीति, २७.९ । ५. वही, २.७७ । ६. गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात् । तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसम् ॥-शान्ति १८४.९ । ७. उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥ एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ -मनु० २.१४०-४१ । ८. सुकन्या च्यवनं प्राप्य पति परमकोपनम् । प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः ॥ -श्रीमद्भागवतपुराण ९.३.१० । १. अष्टाध्यायी २.१.६५ । १०. उद्योगपर्व ४.६-८ । ११. मनु० २.१४०-४२ । १२. मनु० २.१४५। १३. उद्योग० ४३.२९ । १४. उद्योग० ४३.३१ । १५. निरुक्त १.२० । १६. ऋग्वेद ७.३.८। १७. At the same time, we have passages in which the rishis distinctly speak of their own consciousness of ignorance and inability to fathom the profound depths of the universe and knowledge, as against the omniscience prescribed to them by later writer e. g. 1. 164, 5, 6 and 37.-Ghate's Lectures on Rigved (Revised and enlarged by V. S. Sukathenkar), 3rd ed. P. 116. १८. ११४.५१ पर भाष्य । १९. ते चिद्धि पूर्वे कवयो गृणन्तः। -ऋग्वेद ७.५३.१ । ___त इद् देवानां सधमाद् आसन् ऋतावानः कवयः पूर्व्यासः । -ऋग्वेद ७.७.६.४ । २०. सभा० ५५.३ । २१. सभापर्व ५६.७ । २२. भीष्मपर्व ३२.६ । २३. वायुपुराण ६१.९३-९४ । २४. शान्तिपर्व ३२७.६१ । २५. मुनीनां चतुर्विधो भेदः, ऋषयः, ऋषिका, ऋषिपुत्राः, महर्षयः । -हरिश्चन्द्र भट्टारक, चरकतन्त्र, सूत्रस्थान, १०७ । २६. शान्तिपर्व ३०६.५७-६०। २७. पाराशर स्मृति १.१२-१५ । २८. मत्स्यपुराण २५२.२-४ । २९. महाभारत, उद्योगपर्व ३३.२९-३४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012026
Book TitleJaganmohanlal Pandita Sadhuwad Granth
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherJaganmohanlal Shastri Sadhuwad Samiti Jabalpur
Publication Year1989
Total Pages610
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy