SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Jain Education International · बंधो क्रोध ! विधेति किचिदपरं स्वस्याधिवासास्पदं । भ्रातर् मान ! भवानापि प्रचलतुं त्वं देवि माये, व्रज ॥ हं हो लोभ सखे ! यथाभिलषितं गच्छ दुतं वश्यतां । नीतः शांतरसस्य संप्रति लसद्वाचा गुरूणामहं ॥ - सुभाषित स्वर्गसुखानि परोक्षाणि, अत्यंतपरोक्षमेव प्रत्यक्षं प्रशमसुखं, न परवशं न च मोक्षसुखं । व्ययप्राप्तं ॥ आ० उमास्वाति जह गवि सक्कमणज्जो, अणज्जभासं विणा दु गाहेढुं । तह ववहारेण विणा, परमत्थुवदेसण मसक्कं ॥ - कुंदकुंदाचार्य For Private & Personal Use Only www.jainelibrary.org
SR No.012026
Book TitleJaganmohanlal Pandita Sadhuwad Granth
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherJaganmohanlal Shastri Sadhuwad Samiti Jabalpur
Publication Year1989
Total Pages610
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy