SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १०८ ० जगन्मोहनलाल शास्त्री साधुबाद ग्रन्थ अकम्प - भूमिकालाभः, यतिः परमनिःस्पृहः । ज्ञानवैराग्य सम्पन्नः, स्वयंवेद्योऽति निश्चलः । संयतो ज्ञायको मुक्तो, धीरः संवेदकः पुमान् ॥ १० ॥ हानोपदानशून्यकः । लब्धवर्णः स्वतः सिद्धो विश्वज्ञेय प्रकाशकः ॥ ११ ॥ भेदविज्ञान-मूलकः । ज्ञानभूतो जगत्साक्षी, प्रतिबुद्धः स्वयंबुद्धः क्षीणममोहश्च शाश्वतः ॥ १२ ॥ विवेचकः । अनेकान्तमयी मूर्तिभिन्न-धाम्नो सर्वभावान्तरध्वंसी, विमुक्तः समयः शिवः ॥ १३ ॥ भूतार्थदर्शी भूतार्थः, सम्यग्दृष्टि रखण्डितः । अवबोधधनो व्यक्तश्चिदुच्छल -निर्भरः ॥ १४॥ शद्ध - चिद्धनसागरः | नीरूपो भगवान्देवः, विज्ञाता निर्ममो द्रष्टा, ज्ञानोद्योतश्चिदन्वयः ।। १५ ।। द्रव्यत्वेनाभिसम्बद्धो, आत्मतृप्तोऽनपायी यो, जितमोहो जितेन्द्रियः ॥ ९ ॥ सार्वः शुद्धनयायत्तः प्रत्यग्ज्योतिरनाकुलः । नित्योद्योत ज्ञेयज्ञायक उत्तमः । सर्वभावान्तरध्वंसी, ज्ञानोद्योतः स प्रत्यक्षो, भेदभाव विनाशकः । अमोघज्ञानसामर्थ्यः, उपादेयोऽसाधारणलक्षणः ॥ १६ ॥ ज्ञानात्मा ज्ञानभूतश्च कर्ममोक्षनिमित्तकः ।। १७ ।। अतिनिर्मलचिन्मात्रो, ज्ञानदर्शन लक्षणः ॥ १८ ॥ संवेद्यः परमेश्वरः । समस्तसंग निर्मुक्तः, पुराणो निर्विकल्पकः ॥ १९ ॥ भावको ज्ञान-निर्वृतो, निश्चलत्वमुपागतः । भाव्यो ज्ञानमयीभूतस्तत्त्ववेदी निरास्रवः ॥ २० ॥ आदिमध्यान्त-निर्मुक्तः स्वभावोद्भासकः कृती | Jain Education International उदात्तचित्त अपूर्णश्चिन्मात्रश्चेतको विभुः ॥ २१ ॥ अनन्तो नियतोऽनन्तः पृथग्-नित्यव्य स्थितः । त्रिस्वभावोऽनुभूत्यात्मा ज्ञानज्योतिरमेचकः ॥ २२ ॥ स्वात्मारामः परात्मा च निजबोध-कलाबलः । सम्यग्दृगात्मशक्तिर्यो, नित्यव्यक्तोऽति निस्तुषः ॥ २३ ॥ For Private & Personal Use Only [ खण्ड www.jainelibrary.org
SR No.012026
Book TitleJaganmohanlal Pandita Sadhuwad Granth
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherJaganmohanlal Shastri Sadhuwad Samiti Jabalpur
Publication Year1989
Total Pages610
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy