SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ HHHHHHHHHHHHHHHHHHHHHHHiमामाम साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ 3. अथवा हेऊ च उविहे पत्ते तं जहा-पच्चक्खे अनुमाने उवमे आगमे । अथवा हेऊ चउम्विहे पन्नत्ते तं जहा-अस्थि तं अत्यि सो हेऊ, अस्थि तं णत्थि सो हेऊ, णत्थि तं अत्थि सो हेऊ, णत्थि त णत्थि सो हेऊ । -स्थानांग स०, पृ० 309-310 4. हिनोति परिच्छिन्नर्थमिति हेतुः । 5. धर्मभूषण, न्यायदी०, पृ० 95-99 6. माणिक्यनन्दि, परीक्षामुख 3/57-58 7. तुलना कीजिए (1) पर्वतो यमग्निमान् धूमत्वान्यथानुपपत्तेः-धर्मभूषण, न्यायदी०, पृ० 95। (2) यथाऽस्मिन् प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः । (3) नास्त्यत्र शीतस्पर्श औषण्यात् । (4) नास्त्यत्र धूमो नाग्नेः । -माणिक्यनन्दि, परीक्षामुख 3/87,76, 82 8. गोयमा णो तिणठे समठे। से कि तं पमाणं? पमाणे चउविहे पण्णत्ते । तं जहा-पच्चक्खे अणमाणे ओवम्मे जहा अणुओगद्दारे तहा यव्वं पमाणं । -भगवती० 5,3,191-92 9-10-11. अणुमाणे तिविहे पण्णत्ते । तं जहा—(1) पुव्ववं, (2) सेसव, (3) दिट्ठसाहम्मवं । से कि पुव्ववं? पुत्ववं माया पुत्तं जहा नटुं जुवाणं पुणरागयं । काई पच्चभिजाणेज्जा पूवलिंगेण केणई। तं जहा-खेत्तण वा, वण्णेण वा, लंछणेण वा, मसेण वा, तिलएण वा। से तं पुत्ववं । से कि त सेसवं? सेसवं पंचविहं पण्णत्तं । तं जहा--(1) कज्जेणं, (2) कारणेणं, (3) गुणेणं, (4) अवयवेणं, (5) आसएणं । -मुनि श्री कन्हैयालाल, अनुयोगद्वार सूत्र, मूलसुत्ताणि, पृ० 539 12. कज्जेणं-संखं सहेणं, भेरि ताडिएणं, वसभं ढक्किएणं, मोरं किंकाइएणं, हयं हेसिएणं, गयं गुलगुलाइएणं, रहं घणघणाइएणं, से तं कज्जेणं । -अनुयोग० उपक्रमाधिकार, प्रमाणद्वार, पृ० 539 । 13. कारणेणं-तंतवो पडस्स कारणं ण पडो तंतुकारणं, वीरणा कडस्स कारणं ण कडो वीरणाकारणं, मिप्पिंडो घडस्स __ कारणं ण घडो मिप्पिंडकारणं, से तं कारणेणं । -वही, पृ० 540 14. गुणेणं-सुवण्णं निकसेणं, पुप्फ गंधेणं, लवणं रसेणं, मइरं आसायएणं, वस्थं फासेणं, से तं गुणेणं । -वही, पृ० 540 15. अवयवेणं-महिस सिंगेणं, कुक्कुडं सिहाएणं, हत्थिं विसासेणं, वराइं दाढाएणं, मोरं पिच्छेणं, आसं खुरेणं, वग्धं नहेणं. चरि बालग्गेणं. वाणरं लंगूलेणं, दुप्पयं मणुस्सादि, चउप्पयं गवयादि, बहपयं गोमि आदि. सीकेसर वसहं कहेणं, महिलं वलयबाहाए, गाहा-परिअर-बंधेण भडं जाणिज्जा, महिलियं निवसणं, सित्थेण दोणपागं कवि च एक्काए गाहाए, से तं अवयवेणं । -वही, पृ० 540 | 16. आसएणं-अग्गिं धमेणं, सलिलं बलागेणं, वुट्ठि अब्भविकारेणं, कुलपुत्तं सीलसमायारेणं । से तं आसएणं । से तं सेसवं । -वही, पृ० 540-41 17. से कि तं दिसाहम्मवं? दिट्ठसाहम्मवं दुविहं पण्णत्तं । त जहा-सामग्नदिळंच विसेसदिटठं च । -वही, पृ० 541-42 18. तस्स समासओ तिविहं गहणं भवई। तं जहा-(1) अतीतकालगहणं, (2) पडुप्पण्णंकालगहणं, (3) अणागयकालगहणं । -वही, पृ० 541-42 19. अक्षपाद, न्यायसू०, 1/1/5 20. उपायहृदय, पृ. 13 21. ईश्वरकृष्ण, सां० का.5,6 22. त० सू. 10/5,6,7 23. आप्तमीमांसा 5, 17, 18 तथा युक्त्यनु० 53 24. स.सि. 10/5,6,7 ST -1.. . ....... HIBI.. ६६ | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य
SR No.012024
Book TitleSadhviratna Pushpvati Abhinandan Granth
Original Sutra AuthorN/A
AuthorDineshmuni
PublisherTarak Guru Jain Granthalay
Publication Year1997
Total Pages716
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy