SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ નવી વીસમઇ; मधे मांसे च पापो पैशुन्ये द्राहकर्मसु ।। १६८-१।। જીવ વિણાઇ ભાઇ આલ, પરધન વનિતાં લાગી ढास. 38 महारेमेषु च तथा तवा भर्ता प्रवर्तित : । ખંત પિયંત નકરાખલખુંચ, લહિ લગારઇ નિવૃત્તિ ન આચ; यथा द्दशापि नास्प्राक्षीनिवृति र्दुभगामिव ।। युग्मम् ।। १६९-१॥ उक्षेव तिलयंत्रस्य सोऽन्वहं भ्रामितस्तया। विललाप च गौरांगि गौरव्ये गुणशालिति। ઉiઉ અધિકઉ સહું ખમી કરિ અહુ ભાગી પસાઉં; गंगाजलोज्ज्वले मह्यं सुबुद्धे देहि दर्शनम् ॥ १९४-३ ग संपूरिय गो२. ६६ लिहे५।७.४७ सर्वे जन: स्वस्य सुखाभिलाषी न कोऽपि द:खस्य दधाति तुष्णाम्। समलियेतना! अमिड थय। ७६ निरधार अंह तु हंत स्वहितं विघातुं भायामनोम्यां विवशो न शक्तः ।। २०६-३॥ भनि मायां गि (खविया मेडसगानी વીરતી કરહું કહતે उपेक्षते हि नापन्नमितरोऽपि सचेतनः । લાજી! તું સહિજિંઈ સવિચાર, દીરધ રોસન બુઝીઇ, इद्दग्दशं कृशं किं मां सकृपे त्वमुपेक्षसे ।। २०७-३ ।। કરિ કરિ કઈ અહુ સાર. ૪૮ निवृतौ प्रोषितायां सा नृत्यपि स्म निरंतरम् । નિવૃત ગઇ ઉઉ હઇ નિવૃતિ, મન રહિ નિચરઇ કહઇ પ્રવૃતિ; नि:शल्यमधुना राज्यं जातमित्युलसन्मना : ॥ २४१-३॥ हिवराटीन रास, इसिल मनोरथ महा२6 मा. प्रचंडपवनोद्भूत पताकांचलचंचल : स नवतिं विनानित्यं तयाऽभ्रामि दिशो दिशि ।। २४२-३ ॥ तदत्र पुरि सेवस्य क्षमाधीशं चिरंजनम् ॥ २७१-४॥ રાઉ નિરંજણા () ઈણિ નારિ તે તઉં (તૂ) થિરુ माडि. ८3 नागान् नमन्ति निर्जीवान् जीवतो ध्वन्ति निदर्याः । નાગ નમઇ નઇ મારાઇ પ્રાગ ; पुण्यं दवाग्निदानेऽपि मन्यन्ते तत्र केचना ।। ३२४-४ ।। જીવયોનિ દવિ રાઘલી મરઇ, દવ દીજઈ તિહાં પુણ્ય વરઇ. ૧૨૨ येषा परिग्रहो दार-धन-गोधन-गोचरः । તેહઇ ગુરુ જેહનઈ ધરિ વહૂ, यतन्ते ते गुरुमूय भूयसां भवतारणे ॥ ३२९-४ ॥ ते गुरु नयागढोर.... मारिश्व मोहभूरत्रास्तीति: ।। ७०-४॥ મોહ તાગ ધૂય મારિ ઇહાં તે પગ પઇસાર૬, ૭૩ एवं भ्रमं भ्रमं भूरिश्रमा विश्रामकांक्षिणी। તકે ચાલી અતિ ખીણ; पुर प्रवचनं प्राप दुष्प्रापं सा दुरात्मनाम् ॥ १२१-४॥ ફિરઉત ફિરંતી પ્રવચન નગરી ગુરુઇ પામીય તેણિ. ૭૪ तत्प्रसीद स्फूटं ब्रूहि सौम्यद्रक्ष्याम्यमुं कदा। નિવૃત ભાગઇ કરજોડિ,મારિષિ! નિરંતઉ જ્ઞાનિ નિહાલિ; किमपि प्राभवं प्राप्य सुखिनं तनुजं निजम् ।। १४३-४ ।। એ બેઉ હું સુખિ વિલસંતુ દેષિસુ કેતઇ કાલિ? ૭૫ अत्र प्रवचनामिख्ये नगरेऽस्ति नरेश्वर;। ઈગ નગરી છઇ અરિહંતુ રાય, વયરી ગિરિ દિઇઇ ડાવલ पाय. ८१ अर्हन्नवार्यदोर्वीर्य निर्जितांतषिद्वलः ॥१६१-४॥ २०४ શ્રી વિજ્યાનંદસરિ સ્વર્ગારોહાગ શતાબ્દી ગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012023
Book TitleVijyanandsuri Swargarohan Shatabdi Granth
Original Sutra AuthorN/A
AuthorNavinchandra Vijaymuni, Ramanlal C Shah, Shripal Jain
PublisherVijayanand Suri Sahitya Prakashan Foundation Pavagadh
Publication Year
Total Pages930
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy