SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आ. शांतिसागरजी जन्मशताब्दि स्मृतिग्रंथ आचार्य प्रवर श्री शांतिसागर स्तुतिः रचयित्री, आर्यिका श्री ज्ञानमतीजी सुरत्नत्रयैः सव्रतै जमानः। चतुःसंघनाथो गणीन्द्रो मुनीन्द्रः॥ महा-मोह-मल्लैक-जेता यतीन्द्रः। स्तुवे तं सुचारित्रचक्रीशसरिम् ॥ महासाधवो ह्यार्यिकाः क्षुल्लकाद्याः। प्रसादात् हि ते श्रावकाद्याश्च जाताः । सुनक्षत्रवृंदैर्युतश्चंद्रमाः खे। सुसंधैर्युतः शांतिसूरिः स्तुवे तं ॥ भवव्याधिनाशाय दिग्वस्त्रधारी। भवाब्धेः तितीर्घः जगदुःखहारी ॥ भवातंक विच्छित्तयेऽहं श्रितस्वां । स्तुवे शांतिसिंधुं महाचार्यवयं ॥ महाकल्पवृक्षं महाचार्यरत्नं। कृपासागरं शांतिसज्ज्ञानमूर्तिम् ॥ गभीरं प्रसन्नं महाधीरवीरं । महातीर्थभक्तं सदा त्वां प्रवन्दे ॥ महाग्रंथराजं सुषट्खण्डशास्त्रं। सुताम्रस्यपत्रे समुत्कीर्णमेव ॥ अहो ! त्वत्प्रसादात् महाकार्यमेतत् । प्रजातं सुपूर्ण चिरस्थायि भूयात् ॥ नमोस्तु मुनिचंद्र ! ते भवनकैरवाल्हादकृत् । नमोस्तु मुनिसूर्य! ते जन मनोऽन्धकरांतकृत् ।। नमोऽस्तु गुरुवर्य ! ते सकलभव्य-चिंतामणे । जयेति जय सूरिवर्य ! भुवि शांतिसिंधो ! सदा ॥ अनेके सुशिष्याः प्रसिद्धा तवेह । स्तुवे वीरसिंधुं महाचार्यवयं ॥ शिवाब्धि च सूरि गुणाब्धेः समुद्रं । मुदा पट्टसरि स्तुवे धर्मसिंधुम् ॥ श्री शांतिसागराचार्य वंदे भक्त्या पुनः पुनः । बोधिज्ञानवती सिद्धि-भूयात् मे पूर्ण शांतिदा॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012022
Book TitleAcharya Shantisagar Janma Shatabdi Mahotsav Smruti Granth
Original Sutra AuthorN/A
AuthorJinwani Jirnoddharak Sanstha Faltan
PublisherJinwani Jirnoddharak Sanstha Faltan
Publication Year
Total Pages566
LanguageHindi, English, Marathi
ClassificationSmruti_Granth & Articles
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy