SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Jain Education International काव्य धर्मदिवाकरं नमामि यतिनायकम् । १०८ चारित्रचक्रवर्ति श्री शांतिसागर महाराज गुणस्तुति रचयित्रा - क्षु. राजमती माताजी, हिंमतनगर संयम- द्रव्य-संपन्ने ध्यानहुत - भुजा - तप्ते शुद्धानुभूति-संपन्ने निजात्म-- मलिनं वस्त्रं मज्जनोन्मज्जनं कृत्वा सम्यग् रत्नांचिते शैले तपो दंड करे धृत्वा मोह-क्षोभ - मदोद्भूतं निपीडयति मालिन्यं रजते लभते सौख्यं रजोहरमीदृशं च सुषष्टं वा सप्तमं स्थानं उरग - वेष्टिता कार्य महौजसं महाध्यानीं चारित्रचक्रिणं पूज्यं स्व-संवेदन -मग्नं वै राजीमती समाख्याता त्रिकरणेन शुद्धेन भेदज्ञान - जलाश्रिते । संस्थिते शील- चुल्लके ॥१॥ चारित्र - मणि - भाजने । कर्मकाम--कलंकितम् ॥२॥ स्वानुभूति-सुधारसे । संस्थाप्य बहु निर्मले ||३| दंडयंश्च पुनः पुनः । भवकोटिषु दुःखदम् ॥४॥ निजगुप्ति - त्रयेण वै । स्वराज्यमविनश्वरम् ||५| स्वात्मनो रसिके सदा । संचरतं तपोनिधिम् ॥६॥ धीरं वीरं स्थिरासनम् । ज्ञानसाम्राज्यभास्करम् ॥७॥ शूरं श्रीशांतिसागरम् । त्यक्तदेहं समाधिना ॥८॥ क्षुल्लिकापदमाश्रिता । नमामि यतिनायकम् ॥९॥ ૬૭ For Private & Personal Use Only www.jainelibrary.org
SR No.012022
Book TitleAcharya Shantisagar Janma Shatabdi Mahotsav Smruti Granth
Original Sutra AuthorN/A
AuthorJinwani Jirnoddharak Sanstha Faltan
PublisherJinwani Jirnoddharak Sanstha Faltan
Publication Year
Total Pages566
LanguageHindi, English, Marathi
ClassificationSmruti_Granth & Articles
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy