SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ श्रुत- पञ्चमी श्रीवृषभादिवीरान्तं रागद्वेषविवर्जितम् । जिनं नत्वा गुरुं चेति श्रुतं नौमि जिनोद्भवम् ॥ दिगम्बर जैन परम्परायां महावीर जन्यत्युत्सववदेव श्रुत- पञ्चभ्युत्सवोऽपि महताऽऽदरेण प्रतिवर्षं सोल्लासं सम्पद्यते । तद्द्द्दिवसे स्वे स्वे स्थाने सर्वे जैनाः सम्भूय श्रुतपूजां प्रकुर्वते । श्रुतोत्पत्तेश्चैतिह्यमाकर्णयन्ति । तन्माहात्म्यं चावधारयन्ति । प्रसीदन्ति च मुहुर्मुहुः स्वमनस्सु । धन्योऽयं दिवसः । धन्यास्ते महाभागाः यैरस्मिन् दिवसेऽस्मत्कृते स्वहितप्रदर्शकः श्रुतालोकः प्रदत्तः । यदालोकेनाद्यावधि पश्यामो वयं स्वहितस्य पन्थानम् । यदि नाम न स्याच्छु तालोकोऽयं न जाने पथभ्रष्टाः सन्तः क्व गच्छेम वयम् । न हि कृतमुपकारं साधवो विस्मरन्ति' इति सतां वचनमनुस्मृत्यास्माभिः श्रुतदेवताजन्मदातुः स्मरणार्थं स्वस्य कृतज्ञताप्रकाशनार्थं चेदं श्रुतपञ्चमीतिपर्व सवैशिष्ट्यं सम्पादनीयम् । सततं श्रुताभ्यास - पठन-पाठनदत्तचेतोभिश्च भाव्यम् । सर्वत्र च श्रुतप्रचारः कार्यः । केवलमेकत्र स्थाने शास्त्राण्येकीकृत्य तेभ्य अर्धप्रदानं न श्रुतपूजा श्रतोपासना वा अपितु नित्यं प्रसन्नेन मनसा शास्त्राध्ययनं गृहे गृहे शास्त्रप्रवेशः शास्त्रदानं शास्त्रप्रकाशनं चेत्येवं श्रुतप्रचारः श्रुतप्रसारो वा श्रुतपूजा विज्ञेया । श्रावकस्य षडावश्यकेषु 'देवपूजा गुरूपास्ति स्वाध्यायः संयमस्तपः ।' इत्यादिना स्वाध्यायस्यावश्यक कर्त्तव्यत्वेन निर्देशः कृतः । श्रावकाचार - साध्वाचारमर्मज्ञेन विदुषा श्रीमदाशाघरेण श्रुतपूजा देवपूजातुल्यैवाभिहिता - ये यजन्ते श्रुतं भक्त्या ते यजन्ते जिनमञ्जसा । न किञ्चिदन्तरं प्राहुराप्ता हि श्रुतदेवयोः ॥ स्वामिसमन्तभद्राचार्येणाप्युक्तं देवागमे स्याद्वाद - केवलज्ञाने Jain Education International - सागारधर्मामृते २- ४४ ॥ सर्वतत्त्व - प्रकाशने । भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् ॥ १०५ ॥ अतएव पूजा भक्त्यादिषु श्रुतस्यैव भक्तिः प्रार्थिता, न मत्यादिचतुष्टयस्य, संसारवारकत्वाभावात् मोक्षकारणत्वाभावाच्च । श्रुतस्य तु तदुभयकार्यकारित्वात् । तथा हि श्रुते भक्तिः श्रुते भक्तिः श्रुते भक्तिः सदाऽतु मे । सज्ज्ञानमेव संसारवारणं मोक्षकारणम् ॥ इत्थं श्रुतस्य माहात्म्यं विदितमेव । साम्प्रतं श्रुतोत्पत्तेः किञ्चिदैतिह्यं विलिख्यते । यद्यपि श्रुतावतारादिग्रन्थेषु श्रुतोत्पत्तेरैतिह्यं निबद्धमेव तथापि सर्वजनावबोधार्थमत्र संक्षेपतः तन्निगद्यते । तथा हि षट्खण्डागमस्य टीकायां घवलायां वीरसेनाचार्येण कर्त्तृ विवेचनप्रसङ्गेन कर्ता द्विविधः प्रोक्तः - अर्थकर्ता ग्रन्थकर्ता च । तत्रार्थकर्ता द्रव्यादिचतुष्टयापेक्षया चतुर्विधो निरूपितः -- द्रव्यकर्ता क्षेत्रकर्ता कालकर्ता भावकर्ता च । अष्टादशदोषविमुक्तश्चतुर्विधोपसगं द्वाविंशतिपरीषहातिक्रान्तो योजनान्तरदूरसमीपस्थाष्टादशभाषासप्तशत - ४६२ - For Private & Personal Use Only www.jainelibrary.org
SR No.012020
Book TitleDarbarilal Kothiya Abhinandan Granth
Original Sutra AuthorN/A
AuthorJyoti Prasad Jain
PublisherDarbarilal Kothiya Abhinandan Granth Prakashan Samiti
Publication Year1982
Total Pages560
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy