SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ आचार्य सामन्तभद्रका प्रभवि कवीनां गमकानां च वादीनां वाग्मिनामपि । यशः सामन्तभद्रीय मूनि चूडामणीयते ।। अवटु-तटमटति झटिति स्फुट - पटु वाचाट-धूर्जटेजिह्वा । वादिनि समन्तभद्रे स्थितिवति का कथान्येषाम् || पूर्वं पाटलिपुत्र- मध्यनगरे भेरी मया ताडिता पश्चान्मालव - सिन्धु-ठक्क विषये कांचीपुरे वैदिशे । प्राप्तोऽहं करहाटकं बहुभटं विद्योत्कटं संकटं वादार्थी विचराम्यहं नरपते शार्दूलविक्रीडितम् ।। वन्द्यो भस्मक-भस्मसात्कृतिपटुः पद्मावतीदेवतादत्तोदात्त पद-स्वमन्त्र-वचन - व्याहूत - चन्द्रप्रभः । आचार्यस्स समन्तभद्र-गणभृद् येनेह काले कलो जैनं वर्त्म समन्तभद्रमभवद्भद्रं समन्तान्मुहुः ।। नग्नाटकोsहं मलमलिनतनुर्लाम्बुशे पाण्डुपिण्डः पुण्ड्रोड्रे शाक्यभिक्षुः दशपुरनगरे मिष्टभोजी परिव्राट् । वाराणस्यामभूवं शशधरघवलः पाण्डुरांगस्तपस्वी राजन् यस्यास्ति शक्तिः स वदतु पुरतो जैन-निर्ग्रन्थवादी ।। Jain Education International आचायोंहं कविरहमहं वादिराट् पण्डितोहं दैवज्ञोहं भिषगहमहं मान्त्रिकस्तान्त्रिकोहं । राजन्नस्यां जलधिवलयामेखलायामिलायामाज्ञासिद्ध: किमिति बहुना सिद्धसारस्वतोहं ॥ - ४२० - For Private & Personal Use Only www.jainelibrary.org
SR No.012020
Book TitleDarbarilal Kothiya Abhinandan Granth
Original Sutra AuthorN/A
AuthorJyoti Prasad Jain
PublisherDarbarilal Kothiya Abhinandan Granth Prakashan Samiti
Publication Year1982
Total Pages560
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy