SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ अतएव नय न अज्ञानरूप है, न प्रमाणरूप है और न अप्रमाणरूप । अपितु प्रमाणका एकदेश है। इसीसे उसे प्रमाणसे पृथक अधिगमोपाय निरूपित किया गया है । अंशप्रतिपत्तिका एकमात्र साधन वही है। अंशी-वस्तुको प्रमाणसे जानकर अनन्तर किसी एक अंश-अवस्था द्वारा पदार्थका निश्चय करना नय कहा गया है। प्रमाण और नयके पारस्परिक अन्तरको स्पष्ट करते हुए जैन मनीषियोंने कहा है कि प्रमाण समग्रको विषय करता है और नय असमग्रको । प्रखर तार्किक विद्यानन्दने तो उपर्युक्त प्रश्नोंका युक्ति एवं उदाहरण द्वारा समाधान करके प्रमाण और नयके पार्थक्यका बड़े अच्छे ढंगसे विवेचन किया है। वे जैन दर्शनके मूर्धन्य ग्रन्थ अपने तत्त्वार्थश्लोकवातिकमें कहते हैं कि नय न प्रमाण है और न अप्रमाण, अपितु प्रमाणैकदेश है। ठीक उसी प्रकार जिस प्रकार समुद्रसे लाया गया घड़ा भर पानी न समुद्र है और न असमुद्र, अपितु समुद्रैकदेश है। यदि उसे समुद्र मान लिया जाय तो शेष सारा पानी असमुद्र कहा जायगा, अथवा बहुत समुद्रोंकी कल्पना करनी न हि मत्यवधि मनःपर्ययाणामन्यतमेनापि प्रमाणेन गहीतस्यार्थस्यांशे नयाः प्रवर्तन्ते, तेषां निःशेषदेशकालार्थगोचरत्वात, मत्यादीनां तदगोचरत्वात् । न हि मनोमतिरप्यशेषविषया करणविषये तज्जातीये वाप्रवृत्तः। त्रिकालगोचराशेषपदार्थाशेषु वृत्तितः । केवलज्ञानमूलत्वमपि तेषां न युज्यते ॥२६॥ परोक्षाकारतावृत्तेः स्पष्टत्वात् केवलस्य तु । । श्रुतमूला नयाः सिद्धा वक्ष्यमाणाः प्रमाणवत् ।।२७।। यथैव हि श्रुतं प्रमाणमधिगमजसम्यग्दर्शननिबन्धनतत्त्वार्थाधिगमोपायभूतं मत्यवधिमनःपर्ययकेवलात्मकं च वक्ष्यमाणं तथा श्रुतमूला नयाः सिद्धास्तेषां परोक्षाकारत या वृत्तः । ततः केवलमूला नयास्त्रिकालगोचराशेषपदार्थाशेषु वर्तनादिति न युक्तमुत्पश्यामस्तद्वत्तेषां स्पष्टत्वप्रसंगात् ।" -विद्यानन्द, तत्त्वार्थश्लो० १-६, पृ० १२४ । १. (क) “एवं हि उक्तम्--"प्रगृह्य प्रमाणतः परिणतिविशेषादर्थावधारण नयः ।" -सर्वार्थसि० १-६। (ख) “वस्तुन्यनेकान्तात्मन्यविरोधेन हि हेत्वर्पणात् साध्यविशेषस्य याथात्म्यप्रापणप्रवणः प्रयोगो नयः।" -सर्वा०सि०१-३३ । २. (क) 'सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीनः' । स० सि० १-६ । (ख) 'अर्थस्यानेकरूपस्य धीः प्रमाणं तदंशधीः। नयो धर्मान्तरापेक्षी दुर्नयस्तन्निराकृतिः ॥'-अष्टस० पृ० २९० । ३. (क) नाप्रमाणं प्रमाणं वा नयो ज्ञानात्मको मतः । स्यात्प्रमाणैकदेशस्तु सर्वथाप्यविरोधतः ।। -त० श्लो० वा० पृ० १२३ । (ख) 'नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । नासमुद्रः समुद्रो वा समुद्रांशो यथोच्यते ।। तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता । समुद्रबहुत्वं वा स्यात्तच्चेत्कोस्तु समुद्रवित् ।। -त० श्लो० पृ० ११८ । -२२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012020
Book TitleDarbarilal Kothiya Abhinandan Granth
Original Sutra AuthorN/A
AuthorJyoti Prasad Jain
PublisherDarbarilal Kothiya Abhinandan Granth Prakashan Samiti
Publication Year1982
Total Pages560
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy