SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२४ काजी अञ्जम सैफी नाट्यदर्पण अभिनवभारती ४. अत्यन्तभक्तानामेवं नाम देवताः प्रसी- निरन्तर भक्ति भावितानामेवन्नामदेवताः प्रसीदन्ति, दन्तीति देवताऽराधनपुरः सरमुपायानुष्ठा- तस्माद् देवताराधनपुरस्सरमुपायानुष्ठानं कार्यनमाधेयमिति । पृ० २५ मिति । पूर्वोक्त पृ० ४१२ ५. इह तावत् न निसर्गतः किञ्चित् चरितं ..'न निसर्गतः किञ्चिदाधिकारिकम् । पूर्वोक्त मुख्यमङ्गं वा, किन्तु बहुष्वपि फलेषु भाग-३ पृ० २;"जगत्कण्टकरावणोद्धरणं शरणाकविर्यस्यात्यन्तमुत्कर्षमभिप्रेति तत्फल- गतविभीषणरक्षणमित्याद्यपि हि प्रधानफले मिष्टम् | "रामप्रबन्धेषु हि सुग्रीवमैत्री- सीताप्रत्यानयनलक्षणे विवक्षिते न शक्तयन्तरव्याशरणागतविभीषणरक्षण..."सीताप्रत्या- पारसाध्यम् । पूर्वोक्त पृ० ३;"कविर्यत्फलनयनादिषु सीताप्रत्यानयनस्यैव प्राधान्यं मुत्कर्षेण विवक्षिते तत्प्रधानफलम् । पूर्वोक्त पृ० ४ कविना प्रतिपादितम् । पृ० २७ ६. प्रयत्नान्तरे हि तदपि मुख्यं स्यात् ताप- शक्त्यन्तरेऽपिपृथक् व्यापार्यमाणे तस्याप्याधिकारिसवत्सराजे हि वत्सराजस्य मुख्याय कत्वमेव स्यात् । तापसवत्सराजे राज्यप्रत्यापत्तेः कौशाम्बीराज्यलाभाय प्रवृत्तेनैव यौगन्ध- प्रधानफलत्वे वासवदत्तासङ्गमपद्मावती प्राप्त्यादौ रायण-व्यापारेण प्रासङ्गिकं वासवदत्ता- क्रियान्तरानुपयोग एव मन्तव्यः । पूर्वोक्त पृ० ३ सङ्गमपद्मावती प्राप्त्यादिकर्मापि साध्यते । पृ० २७ ७. उपायस्वरूपापरिज्ञाने तद्विषयाणामा- तदनभिधाने उपायादिस्वरूपापरिज्ञानात् प्रारम्भारम्भादीनाम् "नैषामौद्देशिको निबन्ध- द्यवस्थानाम्य त्रार्थः फलं तस्य प्रकृतय उपाया क्रमः"फलस्य मुख्यसाध्यस्य हेतव फलहेतवः इत्यर्थः। तत्र जडचेतनतया द्विधाउपायाः। इह हेतुर्द्विधा अचेतनः... करणम्....। चेतनोऽपि द्विधा मुख्य उपकरणचेतनोऽपि द्विधा मुख्य उपकरणभूतश्च। भूतश्च, अन्त्योऽपि द्विधा स्वार्थसिद्धिसहिततया उपकरणभूतो द्विधा स्वार्थसिद्धियतः परार्थसिद्धया युक्तः शुद्धयापि च, तत्राद्यो परार्थसिद्धिपरः। परार्थसिद्धिपरश्च पूर्वः बिन्दुः द्वितीयः पताका तृतीयः प्रकरी ।""तासापताका, अन्यः प्रकरीति । पृ० ३७ मौद्देशिकोक्तिवदुपनिबन्धक्रमनियम इत्यर्थः । पूर्वोक्त पृ० १२ ८. गोपुच्छस्य च केशाः केचित्स्तोकमात्रया- अन्ये तु यदा गोपुच्छे केचिद्वालाः ह्रस्वाः, केचिद्यिनः, केचिन्मध्यावधयः, केचिदंतव्यापिनः दीर्घाः । तद् यथारत्नावल्यां -प्रमोदोत्सवो मुखएवं प्रबन्धवस्तून्यपि । यथा रत्नावल्यां सन्धावेव निष्ठित इत्यादि यावत् बाभ्रव्यवृत्तान्तो प्रमोदोत्सवो मुखसन्धावेव निष्ठितः, मुखोप- मुखोपक्षिप्तो निर्वहणनिष्ठां प्राप्तः। साररूपाश्च क्षिप्तो बाभ्रव्यादिवृत्तान्तश्च निर्वहणारम्भे पदार्थाः पर्यन्ते कर्तव्याः। पूर्वोक्त भाग-२ पृ० रत्नावलीप्राप्त्यादयश्च साररूपाः पदार्था ४२८-४२९ अन्त इति । पृ० ३० ९. इत्यादि नायक-प्रतिनायकामात्याद्याश्रयेण तत्रापि कचिन्नायकोद्देशेन कचित्प्रतिनायका विचित्ररूपो बीजोपन्यास | पृ०३९ श्रयेणेत्यादिभेदैर्बहुधा भिद्यते । पूर्वोक्त भाग-३ पृ० १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012017
Book TitleAspect of Jainology Part 3 Pandita Dalsukh Malvaniya
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1991
Total Pages572
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy