SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Abhinavagupta's Ideas in Locana on the Nature of Beauty of Kavya 79 शरीरस्य खलु विशिष्टाधिष्ठानयुक्तस्य सत्यात्मनि जीवव्यवहारः न यस्य कस्यचिदिति चेत्गुणालङ्कारौचित्य सुन्दर शब्दार्थशरीरस्य सति ध्वननाख्यात्मनि काव्यरूपताव्यवहारः । -Locana, p. 59 (i) ''तत्र कवेस्तावत् कीर्त्यापि प्रीतिरेव संपाद्या । श्रोतॄणां च व्युत्पत्तिप्रीती यद्यपि स्तः" तथापि तत्र प्रीतिरेव प्रधानम् । इति प्राधान्येननानन्द एवोक्तः । चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पार्यन्तिकं मुख्यं फलम् । -Locana, pp.40-41 (ii) प्रीतिरेव व्युत्पत्तेः प्रयोजिका । प्रीत्यात्मा च रसः 23. 24. 25. न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव द्वयोरप्येकं विषयत्वात् । -Locana, p. 336 कथमचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत् तथा हि-- महाकवीनामप्युत्तम देवताविषयप्रसिद्ध संभोगशृङ्गारनिबन्धनाद्यनौचित्यं शक्ति तिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते । यथा कुमारसंभवे देवीसंभोगवर्णनम् । तस्मादभिनेयार्थेऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसंभोगवर्णनं तत् पित्रोः संभोगवर्णनमिव सुतरामसभ्यम् । तथैवोत्तमदेवतादिविषयम् । ... -Dhvanyaloka. pp. 316-334 Dhvanyāloka-vrtti on IV. 5 pp. 529-534, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy