SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ V.M. Kulkarni Masson and Patwardhan quote the last two lines and render them as follows: "(The person who attempts to discover whether a poem is "true" or "false">) will be ridiculed as follows: This is somebody who is insensitive to literature. He is not able to appreciate an aesthetic experience for his heart has become hard by his indulging in dry logic." ---Aesthetic Rapture, Vol. II : Notes Poona, 1970, p. 21, f. n. 143 16. (i) वस्त्वलङ्कारावपि शब्दाभिधेयत्वमध्यासते तावत् । रस-भाव-तदाभास-तत्प्रशमाः पुनर्न कदाचिदभिधीयन्ते, अथ चास्वाद्यमानताप्राणतया भान्ति । -Locana, p. 78 (ii) मुख्या महाकविगिरामलङ्कृतिभृतामपि । प्रतीयमानच्छायैषा, भूषा लज्जव योषिताम् ॥ -Dhvanyaloka, III. 37 मुख्या भूषेति । अलङ्कृतिभृतामपिशब्दादलङ्कारशून्यानामपीत्यर्थः । प्रतीयमानकृता छाया शोभा सा च लज्जा सदशी गोपनासारसौन्दर्य प्राणत्वात् । अलङ्कारधारिणीनामपि नायिकानां लज्जामख्यं भषणम । प्रतीयमानाच्छाया अन्तर्मदनोद्भदजहृदयसौन्दर्यरूपा यथा, लज्जा ह्यंन्तरुद्धिनमान्मथविकारजुगोपयिषारूपा मदनविजृम्भव । वीतरागाणां यतीनां कौपीनापसारणेऽपि त्रपाकलङ्कादर्शनात् । -Locana, p. 475 17. ...'शृङ्गाररसतरङ्गिणी हि लज्जावरुद्धा निर्भरतया तांस्तान् विलासान् नेत्रगात्रविकारपरम्परारूपान् प्रसूत इति गोपनासारसौन्दर्यलज्जाविजम्भितमेतदिति भावः । -Locana, p. 476 18. (i) तल्लक्षणाप्रयोजनं शूर-कृतविद्य-सेवकानां प्राशस्त्यमशब्दवाच्यत्वेन गोप्यमानं सन्नायिकाकुचकलशयुगलमिव महार्घतामुपयद् ध्वन्यत इति । -Locana, p. 138 (ii) शब्दस्पृष्टेऽर्थे का हृद्यता । -Locana, p. 528 .."तेन रस एव वस्तुत आत्मा, वस्त्वलङ्कारध्वनी तु सर्वथा रसं प्रति पर्यवस्येते इति वाच्या दुत्कृष्टौ तावित्यभिप्रायेण 'ध्वनिः काव्यस्यात्मेति सामान्येनोक्तम् । -Locana, p. 85 20. वस्त चारुत्वप्रतीतये स्वशब्दादभिधेयत्वेन यत् प्रतिपादयितु मिष्यते तद् व्यङ्ग्यम् । तच्च न सर्व गुणवृत्तविषयः प्रसिद्धयनुरोधाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् । “गङ्गायां घोषः""गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण चाभेदोपचाररूपा संभवति, यथा तीक्ष्णत्वादग्निर्माणवकः। -Dhvanyāloka, pp. 426-433 (i) यच्चोक्तम्-'चारुत्वप्रतोतिस्तहि काव्यस्यात्मा स्यात्' इति तदमीकुर्म एव । नाम्नि खल्वयं विवाद इति । -Locana, p. 105 (ii) 'न हि सिंहो बटुः', 'गङ्गायां घोषः' इत्यत्र रम्यता काचित् । -Locana, p. 37 21. [तस्य हि ध्वनेः स्वरूपम् "अतिरमणीयम्] अतिरमणीयमिति भाक्ताद् व्यतिरेक माह । न हि 'सिंहो बटुः', 'गङ्गायां घोषः' इत्यत्र रम्यता काचित् । -Locana, p. 37 2. नन्वेवं 'सिंहो बटुः' इत्यत्रापि काव्यरूपता स्यात् ध्वननलक्षणस्यात्मनोऽत्रापि समनन्तरं वक्ष्यमाणतया भावात् । ननु घटेऽपि जीवव्यवहारः स्यात, आत्मनो बिभुत्वेन तत्रापि भावात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy