SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 50 T. S. Nandi ( 12 ) यथा [ अ ] ब्राह्मण इत्यादौ उत्तरपदसंबन्धिनो नञः समासे ब्राह्मणप्रतियोगिकाऽन्योन्यासा (भा) - वय (स्य) प्रतिपत्तावभावस्य विशेषणत्वेन विधेयत्वाप्रतिपत्तिः । तदुक्तम् - " प्रधानत्वं विधेयंत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नन् ॥” इति । निषेधप्राधान्ये समा[सा ] भावं दृष्टान्तयति---- ( 13 ) अत्रोपश्लोकेन विरोधिनः कुकर्ममित्रत्वस्य प्रतीतिः । समासावयवस्य नत्रो निन्दार्थत्वम् । तदुक्तम्" तत्सादृश्यं वदन्यत्वं तदल्पत्वं विरोधिता । अप्राशस्त्यमभावश्च नञर्थाः षट्प्रकीर्तिताः " । इति । (14) तदुक्तम् नरसिंहपुराणे -- शक्तित्वाल्लोकमातृत्वादम्बिकेति भविष्यतीति । ( 15 ) टीकाकारोऽप्याह - अयमभिसन्धिः यत्र न्यक्कारत्वं विधीयते तत्रानूद्य विधेयपौर्वापर्योपादानेनैव तथा प्रतिपत्तिः । तदुक्तम् - "यच्छब्दयोगः वाच (प्राथ) म्यं सिद्धत्वं चाम्यभू (नु ) धना । तच्छब्दयोग भत्तय्यं साध्यत्वं च विधेयता ।" इति । ( 16 ) अयं तु समासगतत्वेन पददोष एवं प्रसङ्गा दुक्तो न वाक्यदोषः, मिथ्यामहिमत्ववदिति टीकाकृतः प्रणयन्ति । ( 19 ) तथाहि, अनुजे आर्यसंबन्धं विधायानौचित्य - कारित्वाभावो विधीयते । यत्रार्य (यं) सम्बन्धस्तत्रा (त्र) [ना]नौचित्यमिति विहितविधेयत्वं विवक्षितम् । Jain Education International ( 12 ) - अब्राह्मण इत्यादी इतरसंबन्धिनो नत्रः समासे ब्राह्मणप्रतियोगिकान्योन्याभावाप्रतिपत्तावभावस्य विशेषणत्वेन विधेयत्वाप्रतिपत्तेः । तथा चोक्तम् — " प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नन ॥” इति । निषेधप्राधान्ये समासाभावं दृष्टान्तयति यथेति । ( P. 216) ( 13 ) कुकार्यमित्यत्र तस्य प्रतीतिरित्यर्थः, अत्रोपश्लाकनविरोधिनः समासावयस्य नञो निदार्थत्वात् । यदुक्तम् - etc. (P. 218 ) This presents faulty reading. Gunaratna reads better. (14) तदुक्तं नृसिंहपुराणे - " शक्तित्वाल्लोकमातृत्वादम्बिका त्वं भविष्यसीति ।" (P. 220) ( 15 ) The टोकाकारः is the author of the Sa bo. - We have : अयं रिपुसम्बन्धस्तत्र न्यक्कारत्वं विधीयते । तत्रानूद्यविधेययोः पौर्वापर्योपादानेनैव तथा प्रतिपत्तिः । तदुक्तम् - " यच्छन्दयोगः etc. " इति । [भट्टवार्तिकम् ]. (P. 226) Our corrections follow the Sa. bo. Gunaratna has added 'प्रणयन्ति'. ( 19 ) तथाहि । अनुजे आर्यसंबन्धं विधाय अनौचित्यका रित्वाभावो विधीयते । यत्रायं संबन्धस्तत्र नानौचित्यमिति विहितविधेयत्वं विवक्षितम् । (P.: 234) Our corrections follow this. ( 20 ) अत्र विरोधिनं शान्तनु (मु) पमद्या (क्रम्य ) [स्व] विश्रान्तस्य शृङ्गारस्यात्यन्तमधुरत्वेन क्षुद्रापका - रस्याप्यसहतया पदैकदेशश्रुतिकठो (टो) रप्यपकर्षतेत्याह, पदैकदेशश्रुतिकटुत्वस्याप्यपकर्षतेत्याह त्यादिति । त्वादिति । ( 20 ) अत्र विरोधिनं शान्तमुपक्रम्य स्वविश्रान्तस्य शृङ्गारस्यात्यन्तमधुरत्वेन क्षुद्रापचारस्याप्यसहतया (P. 235 ) corrections follow this. But Gunaratna has क्षुद्रापकार reads which Sarabodhini's 'क्षुद्रापचार'. Again the S. D. has 'श्रुतिकटो:' for Sa. bo's श्रुतिकटुत्वस्य. Here also, S, D. better than reads better. (16) अयं तु समासगतत्वेन पददोष एव प्रसङ्गादुक्तो न वाक्यदोषः । मिथ्यामहिमत्ववदिति टीकाकृतः । (P. 227) For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy