SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ The Sārad pika and the Sārabodhini 49 (2) न प्रतिबन्धः, दुष्टेष्वपि रसानुभवात् । (2) न प्रतिबन्धः दुष्टेष्वपि रसानुभवात् ।। (P. 203) (3) अपकर्षस्तु रसनिष्ठो जातिविशेषः। (3) अपकर्षस्तु रसनिष्ठो धर्मविशेषः । (P. 203) __ (4) टोकान्तरे मुख्याय इदं मुख्यार्थमिति चतुर्थी (4) अत्र मिश्राः, मुख्यायेदं मुख्यार्थमिति चतुर्थी समासः । समासः । (P. 203) ___ गुणरत्न's 'टीकान्तर' refers to the 'मिश्राः' as quoted in the Sa. bo. (5) यस्य येन रूपेण [रस] व्यञ्जकत्वं तस्य (5) [रस] is added by us with the help तद्रूपप्रच्यवः। of the Sā. bo. (p. 202) quoting the view of 'मिश्राः' which reads as: यस्य येन रूपेण रस व्यञ्जकत्वं तस्य तद्रूपप्रच्यवः । (6) न च संज्ञाशब्दानां तह आदीनां न देश्यानां (6) संज्ञाशब्दानां डित्थादीनां लडहा दीनां प्राकसंस्कृतप्राकृतव्याकरणी(णा)व्युत्पादनादसाधुत्वं स्यादिति तानां च उणादयो बहुलं, दाढादयो बहुलं इति सामावाच्यम्, उणादयो बहुलमिति संस्कृतप्राकृतसूत्राभ्यां न्यतो व्युत्पादनान्न तत्र दोषः । (P. 208) सामान्यतो व्युत्पादनात् । (7) नाथतेराशीरर्थे आत्मनेपदमेव न परस्मैपदं, (7) अत्र केचित्-आत्मनेपदिगणपाठादेवात्मनेअर्थान्तरे त्वनियमात्, याचनेऽप्यात्मनेपदमविरुद्धमिति पदित्वे सिद्धे पुनस्तद्विधानं नियमाय । नाथतेराशीरर्थ व्याख्याय ग्राम[ग्राम] इत्युदाहाय॑मिति ब्रुवाणः कश्चिद- आत्मनेपदमेव न परस्मैपदम् । अर्थान्तरे त्वनियमस्तथा स्य धातोरात्मनेपदित्वं न परस्मैपदाप्रसक्त्या नियमव्या- च याचनेप्यात्मनेपदमविरुद्धमिति, ग्रामग्राम इत्युदाहार्यवृत्त्यभावेन भीषयितव्यम् । मित्याहुः । (P. 205) (8) प्रहतौ(तो)द्धतपथ (द्ध) तिल(ज)म्पा(ङघा) (8) प्रहतोद्धत पद्धति जङ्घादिषु उपसन्दानेन गतेः दिषु उपसंदानेन गतेः प्रत्यायकत्वात् तत्पाठवैफल्यम् । प्रत्यायकत्वेन न तत्पाद्वैयय॑म् । एवमध्ययने परिपठितएवमध्ययनपठितस्यापीङ धातोरधि(धि)विनातत्र प्रयोगे स्यापीधातोरधिं विना तत्र प्रयोगेऽसामर्थ्यमेव । असामर्थ्यमेव । (P. 205) Our corrections in S. D. follow this passage. (७) यावकरसे रुधिरभ्रमान् (त्) मुग्धता। (७) यावकरसे रुधिरभ्रमान्मुग्धता। सहसा [सहसा] तत्क्षणं, विलम्बेन नायिका [या] भ्रमोच्छेद- तत्क्षणं, विलम्बेन नायिकाया भ्रमोच्छेदसंभावनात् । सम्भावनात् । Our corrections follow this. (P. 206). (10) तात्पर्यसंदेहास्पदीभूतार्थद्वयोपस्थापकं सन्दि- (10) तात्पर्यसन्देहास्पदीभूतार्थद्वयोपस्थापकं सग्धम् । न्दिग्धम् । (P. 211) (11) क्रियासम्बन्धेनैव ननोऽभावप्रतिपादकत्वेन (11) क्रियासम्बन्धेनैव नमोऽभावप्रतिपादकत्वेन त्व(त)या सह तस्यै(त्रै)काधिकरणकत्वविरहान्न तया सह नञः तत्र एकाधिकरणत्वविरहात् न समासः। समासः। (P. 216) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy