SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 29 Gatha-Muktavali : A Newly Discovered Recension of Sapta-Sataka 6. ओंकार-वंक-धणुणो पढम-पुलिंदस्स णमह पुण्णे चलणे । ण मुअंति चडुल-जीहा पासल्लं जाण सारमेया देया ।। (18) [ ओंकार-वक्र-धनुषः प्रथम-पुलिन्दस्य नमत पुण्ये चरणे । न मुञ्चन्ति चटुल-जिह्वाः पार्श्व ययोः सारमेयाः (?) | ] 7. दणुइंद-रुहिर-लित्तो सहइ उविंदो णह-प्पहावलि-अरुणो । संझा-बहु-अवऊढो णव-वारिहरु व्व विज्जुला-पडिभिन्नो ।। (II 6 ) [ दनुजेन्द्र-रुधिर-लिप्तः शोभते उपेन्द्रो नख-प्रभावल्यरुणः । सन्ध्या-वध्ववगूढो नव-वारिधर इव विद्युत्प्रतिभिन्नः ।। ] 8. ते विरला सप्पुरिसा जे अभणंता घडंति कन्जालावे । थोअ च्चिअ ते वि दुमा जे अभणिअ-कुसुम-णिग्गमा देंति फलं ॥ (III 14 ) [ ते विरलाः सत्पुरुषा ये अवदन्तो घटयन्ति कार्यालापान् । स्तोका एव तेऽपि द्रुमा ये अज्ञात-कुसुम-निर्गमा ददति फलम् ॥]. मडहुल्ल आए किं तुह इमीअ किं वा दलेहि तलिणेहिं । आमोए महुअर मालईअ जाणिहिसि माहप्पं ।। ( VI 15) [ लघुतया किं तव अस्याः किं वा दलैः तलिनैः । आमोदे मधुकर मालत्याः ज्ञास्यसि माहात्म्यम् ।।] 10. अहिणव-महु-लव-भावि तह परचुंबिअ चूद-मंजरिं। कमल-वसहि-मित्त-णिव्वुदो महुअर विसुमरिदो सि णं कह ॥ (VI 16 ) [ अभिनव-मधु-लव-भावितां तथा परिचुम्ब्य चूत-मञ्जरीम् । कमल-वसति-मात्र-निर्वृतो मधुकर विस्मृतोऽसि तां कथम् ॥] , 11. एक्कु च्चिअ दुव्विसहो विरहो मारेइ गवई भीमो । कि पुण गहिअ-सिलीमुह-समाहवे फग्गुणे पत्ते ॥ (XI 11) [ एक एव दुर्विषहो विरहो (विरथो) मारयति गत-पतिकाः (गज-पतोन्) भीमः । किं पुनर्गृहीत-शिलीमुख-समाधवे फाल्गुने प्राप्ते ॥] 12. डहिऊण णिरवसेसं ससावरं सुक्क-रुक्खमारूढो । कि सेसं ति दवग्गी पुणो वि रण्णं पुलोवेइ ।। (XII 7) [ दग्ध्वा निरवशेष स-श्वापदं शुष्क-वृक्षमारूढः । कि शेषमिति दवाग्निः पुनरपि अरण्यं प्रलोकयति ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy