SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ The verses are given according to the Paddhati and the serial number therein. We have supplied the Sanskrit chāyā also. 2. 1. जा थेरं व हसंती कइ-वअणंबुरुह बद्ध - विणिवेसा । दावेइ भुवण-मंडलमण्णं चिअ जअइ सा वाणी ॥ 3. 4. III GM. VERSES NOT FOUND IN WEBER'S EDITION OF THE SAPTASATAKA 5. [ या स्थविरमिव हसंती कवि वदनाम्बुरुह बद्ध-विनिवेशा । दर्शयति भुवन- मण्डलमन्यमेव जयति सा वाणी ॥ ] संझा-पणाम-घडिओ गिरि-तणआ-विहुअ-वाम-हत्य - विहडिओ । हसिऊण मुक्क-सलिलो एक्क-करेण णिअमंजली जेण कओ ॥ (The Mangala Gatha) [ सन्ध्या प्रणाम - घटितो गिरि-तनया विद्युत-वाम-हस्त-विघटितो । हसित्वा मुक्त-सलिल एक-करेण नियमाञ्जलिर्येन कृतः ॥ ] पनमत पनअ- प्पकुपित- कोली- चलनग्ग-लग्ग-पटिबिंबं । तससु नख-तप्पनेसुं एकातस-तनु-थल लुद्दं ॥ [प्रणमत प्रणय-प्रकुपित-गौरो चरणाग्र-लग्न- प्रतिबिम्बम् । दशसु नख -दर्पणेषु एकादश-तनु-धरं रुद्रम् ॥ ] नवंतस्स य लीला - पाउक्खेवेन कंपिता उच्छलंति समुद्दा सइला निपतंति तं हलं वसुधा । नमत ॥ [ नर्ततश्च लीला- पादोत्क्षेपेन कम्पिता वसुधा । उच्छलन्ति समुद्राः शैला निपतन्ति तं हरं नमत ॥ ] Jain Education International ससिहंड - मंडणा समोहनासाण सुरअण-पिआणं । गिरिस - गिरिद-सुआणं संघाडी वो सुहं देउ | (12) For Private & Personal Use Only (13) ( 17 ) [ राशि-खण्ड (स-शिखण्ड ) - मण्डनयोः स मोह-नाश ( स - मोहनाश ) योः सुरजन (सुरत्न) - प्रिययोः । गिरिश - गिरीन्द्रसुतयोः संघाटी वः सुखं ( शुभं ) ददतु ॥ ] (14) www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy