SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ૧૨૨ दीपप्रदीपकलिका इव यत्र नित्यम् नानाविधौषधिगणा रजनौ ज्वलन्ति । घण्टाक्षरा तपनिवारशिलैकशाली Jain Education International सत्पल्लवैर्निवसितेव सितप्रसूनैः लिप्तेव सत्फलभरैः समलङ्कृतेव यस्मिन् मनांसि रमयत्यनिशं वनश्रीः श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ १७॥ શ્રીવિજયચંદ્રસૂરિવિરચિત શ્રીરૈવતાચલ ચૈત્યપરિપાટી સ્તવન यस्मिन् सहस्रवन-लक्षवनद्रुमौघः पुंस्कोकिलप्रियतमा कलनाददम्भात् । सुस्वागतानि कि पृच्छति भव्यलोकम् श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ १८ ॥ स्नान' विलेपनमुदारतरा च पूजा श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ १९ ॥ ब जायेत यत्र विहितं शिवसौख्यहेतोः ब दान' तपः प्रभृति शेषमशेषकृत्यम् । १.१ ० मनासराजहनाः २.१ शिरु कीरीट २.३ पूर्णति... यदुपत्तिकायां ब ब इत्येव विधtवताच शिरःशृङ्गारचूडामणि विश्वाम्भोज विकासवासरमणि त्रैलोक्यचिन्तामणिः । सेव्यः सैष तमोवितानविजये चन्द्रोपमैः सूरिभिः श्रीर्जिगतां विभुर्भवतु मे दुष्टाष्टकम् छिदे ॥ २१ ॥ પાડાંતા ३. १ ० रिन्द्रशुभ्रा ५. १ ० कृतनतिः ५. २ समत्करोति ९.१ षटूत्रिंशताभ्यधिकया ९. २ ० निषिन्न... नशतश्च श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ २० ॥ अ ब अ ब १०. १ ० मण्डपस्थां ब १३.२ पुप्फधयी... पयोरुह० १५.१ श्रीजांबव० ब ब १५.२ ० तपः शत० १६.३ संबद्धबद्ध... सिद्धवध्यो १७.१ दीपप्रदीप० १७.३ ०कसाली अ For Private & Personal Use Only ब अ अ www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy