SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ૧૧૬ Jain Education International જ્ઞાનચકૃત સંસ્કૃતભાષા-નિષ્ઠદ્ધ શ્રીરૈવતતી સ્તા” रत्नानि तान्यपि चतुर्दश यत्पुरस्ता नूनंजरा तृणमुलापति न स्पृशति । विश्वैरत्न भवता तवतात्मजेन मन्ये समुद्रविजयेन जितः समुद्रः ||९|| माहात्म्यस्य भणितुं भुवनातिशायि श्रीवतस्य न तु वाधिपः किमीशः । नेमीश्वरस्य विजिनांतर वैरिणोपि प्रेयानभूत् समवसृत्यणुबंधतो यः ॥१०॥ कल्याणकत्रयजिनालय भूत्रयेपि नेमिं नमामिं चतुराननम' जनाभ । देवेन्द्रमण्डप जिनानथ दिव्य कुण्ड दौर्गत्यतापमलहारि गजेन्द्रपाद ॥११॥ शत्रुञ्जयाभिध गिरीश कृतावतार' श्रीवस्तुपालसचिवेशविहारसार । सम्मेतचैत्य भवनेन युगादिदेव मष्टापदेन च निविष्टमह' नमामि ॥ १२ ॥ राजीमती किल स निर्झर कन्दराया मणि नेम-विरहादिवशो चयन्ती । अम्बेव यात्रकजने दुरिता पहन्त्री दिव्यांका जयति कामित - कामधेनु ॥ १३ ॥ asardaशखरे तमरिष्टनेमि वैषम्यमाक् शिखरशेखरतामितौ तौ । प्रद्युम्न शाम्ब मुनिकेवलिनो दिशंता चैर्महोदयपदं तु यथा तथेति ॥१४॥ श्रीमान् सहस्र सहकारवनेन लक्षा - रामेण नेमिपदपंकज - पावितेन । तीर्थात्मकः शुचिरयां क्षितिभृत्समन्तात् जीयान्निशास्वपि सदोषधिदीपदीप्तः || १५॥ ज्ञानेन्दु रुग्विदित वैद्यसुरेन्द्र वन्य विश्वाभिनद्य यदुनंदन सम्मदेत । स्तोत्रं पठन्निदमनन्यमनाः सुतीर्थ यात्राफल शुभमतिर्लभते स्थितोऽपि ॥१६॥ इति श्री गिरनारचैत्य परिपाटीस्तवनम् विहितं श्रीज्ञानचंद्रसूरिभिः || For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy