SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ २९८ संस्थान, वाराणसी, १९९३, पृ० २२। ११. श्रीमद्भागवत, २/७/१०० १२. (अ) उत्तराध्ययनसूत्र, २३ / २६ । (ब) यथोक्तम् - पुरिमं पच्छिमाणं अरहंताणं भगवंताणं अचेल पत्थे भवइ । उत्तराध्ययन— नेमिचन्द की टीका, आत्मवल्लभ, ग्रन्थांक २२. बालापुर, १९३७, २/१३, पृ० २२ पर उद्धत उत्तराध्ययन, २२ / ३३-३४। १३. १४. वही, २३ / २९ । १५. 'जो इमो' त्ति यश्चायं सान्तराणि वर्धमानस्वामियत्यपेक्षयामानवर्णविशेषत: सविशेषाणि उत्तराणि महामूल्यतया प्रधानानि प्रक्रमाद् वस्त्राणि यस्मिन्नसौ सान्तरोत्तरो धर्मः पार्श्वेन देशित इतीहाऽप्यपेक्ष्यते। उत्तराध्ययन, नेमिचन्दकृत सुखबोधावृत्ति सहित, पृ० २९५, बालापुर, २३ / १२, वीर नि० सं० २४६३ १६. परिसुद्धं जुण्णं कुच्छितं थोवाणियत ऽण्ण भोगभोगेहि मुणयो मुच्छारहिता संतेहि अचेलया होंति । । — , । विशेषावश्यकभाष्य, पं० दलसुख मालवणिया, लालभाई दलपतभाई भारतीय संस्कृति विद्या मंदिर, अहमदाबाद, गाथा ३०८२, १९६६। १७. अहपुण एवं जाणिज्जा उवाइक्कते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुन्नाइं वत्थाइं परिट्ठविज्जा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले अपगते शीते वखाणि त्याज्यानि अथवा क्षेत्रादिगुणाद्धिमकणिनि वाते वाति सत्यात्मपरितुलनार्थं शीतपरीक्षार्थं च सान्तरोत्तरो भवेत् सान्तरमुत्तरं प्रावरणीयं यस्य स तथा क्वचित्प्रावृणोति क्वचित्पार्श्ववर्ति विभर्ति शीताशङ्कया नाद्यापि परित्यजति, अथवाऽवमचेल एककल्पपरित्यागात्, द्विकल्पधारीत्यर्थ: अथवा शनैः-शनैः शीतेऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत् तत् एकशाटक: संवृत्तः अथवा 55त्यन्तिके शीताभावे तदपि परित्यजेदतोऽचेलो भवति। आचारांग (शीलांकवृत्ति), सं० जम्बूविजय, १/८/४, सूत्र २१२, पृ० २७७ । - जैन विद्या के आयाम खण्ड ६ १८. देखें, उपरोक्त । १९. देखें, उपरोक्त । २०. देखें उपरोक्त २१. कैलाशचन्द्र शास्त्री, जैन साहित्य का इतिहास ( पूर्वपीठिका), गणेशप्रसाद वर्णी जैन ग्रन्थमाला, वाराणसी, वी०नि० सं० २४८९, पृ० ३९९ । २२. णो चेविमेण वत्येण पिहिस्सामि तंसि हेमंते । से पारए आवकहाए एवं खु अणुधम्मियं तस्स ।। संवच्छरं साहियं माझं जं पण रिक्कासि वत्थगं भगवं । अचेलए ततो चाई तं वोसज्ज वत्थमणगारे ।। २३. (अ) यच्च भावनायामुक्तं -- आयारो, ९/९/१/२ एवं ३ वरिसं चीवरधारी तेण परमबेलगो जिणोत्ति - तदुक्तं विप्रतिपत्तिबहुलत्वात्। कथं केचिद्वदन्ति तस्मिन्नेव दिने तद्वस्त्रं वीरजिनस्य विलम्बनकारिणा गृहीतमिति । अन्ये षण्मासाच्छिन्नं तत्कण्टकशाखादिभिरिति । साधिकेन वर्षेण तदखं खण्डलकब्राह्मणेन गृहीतमिति केचित्कथयन्ति । केचिद्वातेन पतितमुपेक्षित जिनेनेति । Jain Education International अपरे वदन्ति विलम्बनकारिणा जिनस्य स्कन्धे तदारोपितमिति । - भगवती आराधना, गाथा ४२३ की विजयोदया टीका, सम्पादक पं० कैलाशचन्द्रजी, भाग १, ०३२५-३२६. (ब) तच्च सुवर्णवालुकानदीपूराहतकण्टकावलग्नं धिरजातिना गृहीतमिति । आचारांग, शीलांकवृत्ति १/९/१/४ की वृत्ति। (स) तहावि सुवण्णबालुगानदीपूरे अवहिले कंटराएगं... किमिति वुच्चति चिरधरियता सहसा व लज्जता थंडिले चुतं णविति विप्पेण, केणति - आचारांगचूर्णि ऋषभदेव केसरीमल संस्था, रतलाम, पृ० ३०० (द) सामी दक्खिणवाचालाओ उत्तरवाचालं वच्चति, तत्थ सुव्वण्णकुलाए बुलिणे तं वत्थं कंटियाए लग्गं साहे तं चितं सामी गतो पुणो य अवलोइतं, किं निमित्तं ? केती भांति जहा ममत्तीए अन्ने भांति मा अत्यंडिले पडित अवलोइतं सुलभ वत्थं पत्तं सिस्साणं भविस्सति ? तं च भगवता य तेरसमासे अहाभावेणं धारियं ततो वोसरियं पच्छा अचेलते तं एतेण पितुवंतस चिज्जातितेण गहितं । -- आवश्यकचूर्णि भाग १. ऋषभदेव केसरीमल संस्थान, रतलाम, पृ० २७७ । , 3 इससे यह फलित होता है कि उनके त्याग के सम्बन्ध में जो विभिन्न प्रवाद प्रचलित थे उनका उल्लेख न केवल यापनीय अपितु श्वेताम्बर आचार्य भी कर रहे थे। २४. २५. दिहुँ । ३१. ३२. ३३. - आचारांग शीलांकवृत्ति १/९/१/१-४, पृ० २७३। (अ) सब्वेऽवि एगदूसेण, निग्गया जिणवरा चडब्बीसं । न य नाम अण्णलिंगे, नो गिहिलिंगे कुलिंगे वा ।। (ब) बावीसं तित्थयरा सामाइयसंजम उवइसंति । छेओवट्ठावणयं पुण वयंति उसभो य वीरो य । । - आवश्यकनिर्युक्ति, १२६०. २६. (अ) एवमेगे उ पासत्था। सूत्रकृतांग, १/३/४/९(ब) पासत्थादीपणयं णिच्चं वज्जेह सव्वधा तुम्हे । हंदि ह मेलणदोसेण होइ पुरिसस्स तम्मयदा ।। -भगवती आराधना, गाथा ३४१. - आवश्यकनिर्मुक्ति, २२७. २७. छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं जे य गुणा संभोए हवंति ते पायगहणेवि । । - ओषनियुक्ति, ६९१. २८. निग्गंथा एक साटका । मज्झिमनिकाय - महासिंहनादसुत्त, १/१/२ 1 २९. देखें-- दीघनिकाय, अनु० भिक्षु राहुल सांकृत्यायन एवं भिक्षु जगदीश कश्यप, महाबोधि सभा, बनारस १९३६, पासादिकसुत ३/ ६, पृ० २५२। ३०. भगवई, पनरसं सतं १०१-१५२, सं० मुनि नथमल जैन विश्वभारती लाडनूँ, वि० सं० २१३१, पृ० ६७७-६९४ । देखें- दीघनिकाय, पासादिकसुत्तं, ३/६, पृ०२५२ धम्मपद, अट्टकथा, तृतीय भाग, गाथा ४८९ । भगवती आराधना, विजयोदया टीका, गाथा ४२३. सं० कैलाशचन्द्र सिद्धान्तशास्त्री, जैन संस्कृति संरक्षक संघ, शोलापुर, १९३८, पृ०३२४ । For Private & Personal Use Only www.jainelibrary.org.
SR No.012014
Book TitleSagarmal Jain Abhinandan Granth
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1998
Total Pages974
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy