SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ NSTI साप PAL श्रीआनन्द श्रीआनन्द अन्न - श्री चन्दन मुनि प्राकृत एवं संस्कृत के अनेक ग्रन्थों के लेखक, तेरापंथसंघ के प्रतिभाशाली प्रमुख संत] पाइअ-भासा 1Ale ___ जगईए जं किमवि पयडीए पयडीहूअं थावरजंगमं वत्थुजायं तं सव्वमवि मणोहरं, मणुण्णं, अमलाविलं च पडिहाइ । अव्वो ! अणुऊल-सलिल-तावाइ-सहयर-सहयोग-समुट्ठिअं सयं संमुच्छिमं मउलतममंकुरं केरिसं णयणप्पियं ? ण कस्स पुण पेच्छणिज्जं उभयओ णई-कूल-कोआसि१ णियन्त-हरिअ-भरि पगडीए पत्थूअमाणं निम्मलं सद्दलं ? कत्थइ अणुत्ता वि असित्ता वि अरक्खिआ वि विविह-वण्ण-विचित्ता णाणामणोरमागार-मंजूला पडिप्फुडंत-सोरह-महमहिआ पगइ-अकक्कसा कुसुमाणं पंती। कण्हइ विसंखला थउडा समुन्नया अवणया य तण-लया-गुम्म-रुक्ख-तिरोहिआ पगइ-सोहिआ सिहरीणं सेणी। णूणं सहजसमुल्लसि पयडि-विलसि सव्वओ सव्वं पिअंहि परिप्फरइ । सक्कार-परिक्करिअं किमवि परहत्थफुसि लज्जावईछ्वमिव अन्नारिसं परिलक्खिज्जइ । अलं भो अलं णाणाविहपहप्पर-पओगकुसला आहुणिआ विण्णाणिआ ! पयडीए पत्थूअमाणं वत्थु मा मोरउल्ला सक्कारणामेण विगयं काउं चेट्ठह । सुन्दरं उवजोगिमं कुणिमो त्ति मा निरद्वयं गव्वं परिवहह । अत्थि पयडि-पइट्ठिअं सुन्दरासुन्दरविवेयणविरहि तारगचक्कवालव्व सयं मणोहारि । खणं तं अमयमयं पिबह विगप्पसुन्नेणं विमलेणं चेयसा । पाइअ-भासा वि नेसग्गिअ-गुणप्पसन्नप्पगासा आबालंगणागोवालचक्कवालेण अणायासमासाइज्जमाणा विलसइ अणाइकालेणं । सा सक्कय भासासगासओ विगासमागय त्ति वागरणं अलद्धजागरणं । णणु णामेणावि पगईए आगय पागयं ति फुडं परिकप्पिज्जइ किर अप्पण्णुणा वि मणुओण । तहेव सक्कारोहितो णिप्फन्नं सक्कयं ति पायड निव्वयणेणं अवसि हवेज्ज ईसि सक्खरेण वि णरेण । तत्तो णिस्संकमिणं अंगीकरणिज्जं जं पुव्वमासि किर पउर-पउर-जणेहिं पओगमाणिज्जमाणा आइमकालओ पयारं पत्ता विविह-जडिलवागरण-णियमेहिं अणियंतिआ णाणाजाइदेसभेएहि विभत्तिमावन्ना सयं संपन्ना पागया भासा धूवमपक्खगाहिणा मेहाविणा । असिक्खिओ अपाढिओ वि तीसे पओगो आसि साहारणजणवयणारविंद-विरायमाणो तक्कालम्मि। तेसिं लाहट्टमेव कारुण्ण-पुण्णा महावीर-बुद्धाइणो जुगपुरिमा तप्पओगं णिस्संकं कुणमाणा आसि । जहा-'भगवं च णं अद्धमागहीए भासाए धम्ममाइक्खइ। सा वि य णं अद्धमागहा भासा तेसि सव्वेसिं आयरिअमणायरिआणं अप्पणो सभासाए परिणामेणं परिणमइ” (औपपातिक DER HE १. विकसितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012013
Book TitleAnandrushi Abhinandan Granth
Original Sutra AuthorN/A
AuthorVijaymuni Shastri, Devendramuni
PublisherMaharashtra Sthanakwasi Jain Sangh Puna
Publication Year1975
Total Pages824
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy