SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ -0 Jain Education International ५३० श्री पुष्करमुनि अभिनन्दन ग्रन्थ : पंचम खण्ड ५१ संजदासंजदा ५२ जो बाउविरदो अविरदो तह पावरबहादो। एक्क समयम्हि जीवो विरदाविरदो जिणेक्कमई ॥ ५३ उपासकदशाङ्ग अ० १ ५४ कर्मग्रन्थ भाग २, गा० ६ ५५ - विकहा कहा कसाया इंदियणिद्दा तहेव पणयो य । - चंदु चदु पण भेगेगं, होति पयादा हु पण्णारस ॥ ५६ कर्मग्रन्थ गा० ७ ५७ कर्मस्वपृ० २०१, मेहसाणा संस्करण ५८ प्रमत्तसंयतः प्राप्तसंयतः प्राप्तसंयमो यः प्रमाद्यति ॥ सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति । उभावपि परावृत्या स्यातामान्तर्मुहूर्तिको ॥ - योगशास्त्र, प्रथम प्रकाश ३४-३५ ५६ इत्येतेः प्रमादयुक्तत्वात् वव सति ? चतुर्थानां कषायाणं संज्वलनाख्यकषायाणं तीव्रोदये सति, अयमर्थः यदा मुनेमहाव्रतिनोऽपि संज्वलन कषायरतीव्रो भवति, तदाऽवश्यमन्तर्मुहूर्तं कालं यावत्सप्रमादत्वात् प्रमत्त एव भवति यदा अन्तमुपरि प्रमादो भवति तदा प्रमत गुणस्थानदधस्तात्पतति यदा त्वमपि प्रमाद रहितो भवति तथा पुनरपि अप्रमत्त युग स्थानमा रोहतीति । गुणस्थान कमारोह स्वोवृत्ति २७ १० २० सर्वार्थसिद्धि वृत्ति ६० प्रमत्तसंयतादि क्षीण कषायान्तानामुत्कृष्टः कालः अन्तर्मुहूर्तः । , ६१ कर्मस्तव पृ० २८१, महेसाणा संस्करण ६२ पमत्त संजयस्स णं भंते ! पमत्त संजये वट्टमाणस्स सव्वावि य णं पमत्तद्धा कालओ केवाच्चिरं होइ ?. मंडिया ! एगजीवं पहुच जणं एक्कं सययं उनकोरोग देणा पुव्यकोडी गागा जीवे पच्च सम्बद्धा । -भगवती ३|४|१५३, सुत्तागमे पू० ४५८ -षट्खण्डागम १|१|१३ ६३ भगवती ३।४।१५३ ६४ सव्वावि य णं पमत्तद्ध, त्ति सर्वाऽपि च सर्वकाल सम्मवाऽपि च " प्रमत्ताद्धा" प्रमत्तगुणस्थानककालः 'कालतः', प्रमत्ताद्धासमूह लक्षणं कालमाश्रित्य " कियच्चिरं" कियन्तं कालं यावद्भवतीति प्रश्नः, न तु कालत इति वाच्यं, कियच्चिरमित्यनेनैव गतार्थत्वात् नैवं क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात् भवति हि क्षेत्रत कियच्चिरमित्यपि प्रश्न: यथावधिज्ञान क्षेषतः कियचिरं भवति ? पयस्विदात्सागरोपमाणि कालतस्तु सातिरेका पष्टिरिति "एक्कं समर्थ' ति कथम् ? उच्यते प्रमत्तसंयम प्रतिपत्ति समयसमनन्तरमेव मरणात् देषा पुष्वकोटि ति किस प्रत्येकमन्त ह प्रमाणे एवं प्रशाप्रमत्तगुणस्थानके तेच पर्यायेण जायमाने देशीनपूर्वकोटि यावत्कर्येण भवतः, संयमवती हि पूर्वकोटिरेव परमायुः स च संयममष्टासु वर्षेषु गतेष्वेव लभते महान्ति चाप्रमत्तान्तर्मुहुतपेिक्षया प्रमत्तान्तर्मुहर्तानि कल्यन्ते एवं चान्त प्रमाणानां प्रमतादाना सर्वांसां मलिनेन देशोना पूर्वकोटि कासमार्ग भवति अन्ये त्याहू:अष्टवन पूर्वकोटि प्रम संया स्यादिति । एवमप्रमसूत्रमपि नवरं "जहने संतोमहतं" ति किलाप्रमत्ताद्धायां वर्तमानस्यान्तमु हूत्तंमध्ये मृत्युर्न भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभावात् स चोपशम श्रेणीं प्रतिपद्यमानो मुहूर्त्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वको तु केवतिमाश्रित्येति । 1 - भगवती अभयदेव वृत्ति श० ३ ३३, सू० १४४, पृ० १८५ आगमोदय समिति । ६५ (क) मोक्षमार्ग, पृ० १ जैन संस्कृति रक्षक संघ, ना राजकोट (ख) सम्यग्दर्शन - डा० एल० के० गांधी, पृ० ६३ शामजी वेलजी वीराणी, ६६ निर्भेदेन वृत्ति: निवृत्तिः - षट्खण्डागम, प्रथम भाग, घवला वृत्ति, पृ० १८३ ६० निवृत्तिणस्थानक समकालप्रतिपचानां जीवानामध्यवसायभेव तत्प्रधानो बादरी दादरसम्परायी निवृति - समवायाङ्ग वृत्ति, पत्र २६ --- गोम्मटसार, पृ० ५२ 11 बादरः (ख) सिमट्टिएहि जीवहि न होदि सम्पदा सरिसो करणेहि एक समट्टिएहि सरितो विसरियो वा । ६८ गोम्मटसार गा० ५० गोम्मटसार गा० ३१ - गोम्मटसार गा० ३४ For Private & Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy