SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ (ख) समवादवती पटकं यावन्मिथ्यात्वभूतम् । नासादयति जीवोऽसं तावत्सास्वादनो भवेत् ॥ -- गुणस्थान कमारोह १२ ३३ आसादनं सम्यक्त्व विराधनम्, सह आसादनेन वर्त्तत इति सासादनो विनाशितसम्यग्दर्शनो ऽ प्राप्तमिथ्यात्व कर्मोंदय जनित परिणामो मिथ्यात्वाभिमुखः सासादन इति भव्यते। षट्खंडागम, धवलवृत्ति प्रथम खण्ड, पृ० १६३ ३४ गुणस्थान क्रमारोह ११ ३५ (क) नरपतिग जाइयावरच हूडाययवन पुमिच्छ सोलं तो इगहि असयं, सासणि तिरिथीण दुहगतिगं ॥ (ख) गुणस्थान कमारोह स्वोपज्ञ वृत्ति । ३६ (क) मिचकमदा सम्यग्मिथ्यात्वमिश्रितः । यो मावोऽन्तर्मुहुर्त स्यान्तन्मिथस्थानमुच्यते ॥ -स्थान हमारोह १३ (ख) तथा सम्यक् पविया च दृष्टिस्वासी सम्परिमच्या दृष्टिः तस्य गुणस्थानं सम्यग् मिथ्यादृष्टि गुणस्थानम् ॥ कर्मन् २, स्वोपज्ञवृत्ति पृ० ७० -गोम्मटसार, जीवकांड, गा० २१ २७ जात्यन्तरसमुद्भूतिबंड वारवरवोर्यथा । गुदन्नः समायोगे रमेदान्तरं यथा । गुणस्थान कमारोह १४ ३८ गुणस्थान क्रमारोह गा० १३. आयुर्बघ्नापि नो जीवो मिश्रस्थो म्रियते न वा । २६] कुष्टयां भूत्वा मरण मनुते ४० सो संजयं ण गिण्हृदि, देसजयं बा ण बंध दे आउं । सम्मं वा मिच्छं वा, पडिवज्जिय मरदि णियमेण ॥ ४४ (ग) सम्मामिच्छुदयेण य जत्तांतर सम्बधादिकज्जेण । जय सम्म मिच्छंपिय सम्मिस्सो होदि परिणामो ॥ ४५ ४६ ४७ आध्यामिक साधना का विकासक्रम : गुणस्थान (er) सम्मत्तमिच्छपरिणामेसु जहि आउगं पुरा बद्ध ं । तहि मरणं मरणंतसमुग्धादो वि य ण मिस्सम्मि ॥ सम्यग्विध्यात्वयोर्मध्ये ह्यामुनाजितं पुरा। निभावेन गति याति तदाश्रिता ॥ ४३ (क) कर्मग्रन्थ भाग २, गा० ४ - ५ – देवचन्द्र रचित । (ख) गुणस्थान कमारोह १७ 3 अयमस्यामवस्थायां बोधिसत्वोऽभिधीयते । अन्यस्तल्लक्षणं यस्मात् सर्वमस्योपपद्यते । बोधो ज्ञाने सत्वं अभिप्रायोऽस्येति बोधिसत्व : ॥ यत्सम्यग्दर्शनं बोधिस्तत्प्रधानो महोदयः । सवोऽस्तु बोधिसत्व स्तन्तं वर्धतोऽपि हि ।। वरबोधि समेतो वा तीर्थंकृधो यो भविष्यति । तथा भव्यत्वतोऽसौ वा बोधिसत्वः सतां मतः ॥ जो अविरोऽविसंचे मत लिदुष्ण सम कुण अविश्य सम्म प्रभावो साग सोनि ॥ " कर्मग्रन्थ भाग २, गा० ६ स्थान क्रमारोह १६ -गोम्मटसार गा० २३ ४१ मूल शरीर को बिना छोड़े ही आत्मा के प्रदेशों का बाहर निकलना समुद्घात है। उसके सात भेद हैं-वेदना, कषाय, वैक्रयिक, मारणांतिक तेजस, आहार और केवल । मरण से पूर्व होने वाले समुद्घात को मारणांतिक समुद्रघात कहते हैं । - वृहद्रव्य संग्रह गा० १० ४२ (क) - गोम्मटसार गा० २४ -गुणस्थान क्रमारोह १७ ४८ ४९ असजद सम्मा ૪૨ ५० णो इन्दियेसु बिरदो, जो जीवे धावरे तसे वापि । जो सद्दहदि जिणुत्तं, सम्माइट्टी अविरदो सो || Jain Education International ५२६ - -कर्मग्रन्थ भाग २ गा० ४ For Private & Personal Use Only —योग बिन्दु २७० - बोधिपंजिका ४२१, उद्धृत बौद्ध दर्शन, पृ० ११७ ---योग बिन्दु २७३-२७४ - गुणस्थान क्रमारोह० वृत्ति गा० २३ की वृत्ति | -षट्खण्डागम १।१।१२ - गोम्मटसार गा० २६ www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy