SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १९२ श्री पुष्करमुनि अभिनन्दन ग्रन्थ ++++++ ++++++++++ ++ + + +++ ++ ++ ++++++++ ++ ++ ++ ++ ++ + ++ + + + PROD श्रीमद् पुष्कर गुर्वष्टकम् अहो सौम्यं रूपं कियदति विशिष्टं गूणमणेः, प्रसत्तेः साम्राज्यं लसति वदने पुष्करमुनेः । प्रसीदन्त्यन्ये ते मुनिवरममुं वीक्ष्य ऋषयः, उपाध्यायं वन्दे विनतशिरसा में गुरुवरम् ।।१।। सदा सत्यं वाक्यं स्फुरति रसनायां रसधरम, प्रदीनं सव्यग्रं झटिति जनमेनं नमयति । दयादृष्ट्या स्पृष्ट्वा गुणिनमिव गण्यं रचयति, उपाध्यायं वन्दे विनतशिरसा मे गुरुवरम् ।।२।। मुनीनां स्रष्टारं समितमतिनाथ मुनिगुरुम, सुगुप्तेधर्तारं वरदकरपद्म विलसितम् । विरक्तेर्गातारं परमपदहेतोर्भवगते:, उपाध्यायं वन्दे विनतशिरसा मे गुरुवरम् ।।३।। विमुक्तेः पन्थानं दिशति शुभवाग्भि: प्रतिसभम्, विशिष्टैाख्यानैगणिसमुपदिष्टेरनुगुणम् । प्रशस्तोऽप्येषौऽसौ सरलविरलं लोकशरणम, उपाध्यायं वन्दे विनतशिरसा में गुरुवरम् ॥४॥ समत्कृष्टं ध्याने कृतिवरविशिष्टं मुनिगणे। प्रकृष्टं संस्थाने विशदमतिशिष्ट गुणिगणे। सुकृष्टं संज्ञाने सकलगुणशिष्टं मणिगणे, उपाध्यायं वन्दे विनतशिरसा मे गुरुवरम् ॥५॥ कमप्यन्यं लोके मुनिमहमहो मे मुनिसमम्, न लोके केप्यन्येऽभिदधत् गुरु केवलममम् । परं जाने सत्यं यदिह पुनरित्थं चलति किम्, उपाध्यायं वन्दे विनतशिरसा मे गुरुवरम् ।।६।। अहं तीर्थं मन्ये ममगुरुमिमं पुष्करमुनिम्, स्वयं साक्षादेनं नहि पुनरतो मे रुचिकरम् । गरु मन्येऽप्यन्यं निगदतु च नाम्ना तदधिकम्, उपाध्यायं वन्दे विनतशिरसा मे गुरुवरम् ॥७॥ अम पट्टाधीशं गुरुममरसिंहस्य सुगुरोः, प्रणम्यं प्राचार्यं नमति मुनिवन्दं प्रतिपलम् । उपाध्यायोद्घोष श्रमणशरणं तं गुरुवरम्, उपाध्यायं वन्दे विनतशिरसा मे गुरुवरम् ।।८।। राजेन्द्रस्यास्य शिष्यस्य, गुरोरष्टकमङ्गलम् । प्रीत्यभूयाद् गुरोरङघ्रोः पद्मयोस्तस्यरञ्जनम् ।।६।। राजेन्द्र मुनि शास्त्री, [काव्यतीर्थ साहित्यरत्न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy