SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Jain Education International मुनिद्वय अभिनन्दनम् उपाध्याय श्री पुष्कर मुनिजी के प्रशिष्य एवं साहित्यकार श्री देवेन्द्र मुनिजी के शिष्य श्री राजेन्द्रमुनि शास्त्री, काव्यतीर्थ, साहित्यरत्न महाशयाः देव समामुनीशा, भवन्ति विश्वस्य निधिः स्वरूपाः । अत: समस्ता उपकारिणस्ते, शुभकामना एवं श्रद्धाचंन हितोपदिष्टं विधिमाश्रयन्ते ॥ १ ॥ भवन्ति सन्तस्तपसां निधीशा, अतः सदाराध्यपदारविन्दाः । उपासनीया सततं जनेषु, चारित्रचिन्तामणिचिन्तकास्ते ||२|| देवैः सदा स्तुत्यमहाधरेयम्, अथापि तस्मिन् नृपदेव प्रान्तं, ततोविशिष्टं भरतस्य वर्षम् । जाती तु हीरा, मृगनाभिसाधू ||३|| युगे युगे रत्नसमौ मुनीशो, समाजधर्माधिक विवर्द्धमानौ भवतां हिताय । पुण्यभूमेः, सदाभिरागां सुषमां वरिष्ठाम् ॥४॥ For Private & Personal Use Only १६६ www.jainelibrary.org
SR No.012006
Book TitleMunidwaya Abhinandan Granth
Original Sutra AuthorN/A
AuthorRameshmuni, Shreechand Surana
PublisherRamesh Jain Sahitya Prakashan Mandir Javra MP
Publication Year1977
Total Pages454
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy