SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ २५४ : डॉ० महेन्द्रकुमार जैन न्यायाचार्य स्मृति-ग्रन्थ आचार्यैरिह शुद्धतत्त्वमतिभिः श्रीसिंहनन्द्याह्वयः सम्प्रायं श्र तसागरं कृतिवरं भाष्यं शभं कारितम । गद्यानां गुणवत्प्रियं विनयतो ज्ञानार्णवस्यान्तरे विद्यानन्दिगुरुप्रसादजनितं देयादमेयं सुखम् ॥ इति श्री ज्ञानार्णवस्थितगद्यटीका तत्त्वत्रयप्रकाशिका समाप्ता । -तत्त्वत्रयप्रकाशिका इत्युभयभाषाकविचक्रवर्तिव्याकरणकमलमार्तण्डतार्किकशिरोमणि-परमागमप्रवीण-सूरिश्रीदेवेन्द्रकीर्तिप्रशिष्यमुमुक्षुविद्यानन्दिभट्टारकान्तेवासि धीमूलसंघपरमात्मविदुष (?) सूरिश्रीश्रु तसागरविरचिते औदार्यचिन्तामणिनाम्नि स्वोपज्ञवत्तिनि प्राकृतव्याकरणे संयुक्ताव्ययनिरूपणो नाम द्वितीयोऽयायः । -औदार्य चिन्तामणि सुदेवेन्द्रकीर्तिश्च विद्यादिन्दी गरीयान् गुरुर्मेऽहंदादिप्रबन्दी । तयोविद्धि मां मलसङ्घ कुमारं श्र तस्कन्धमीडे त्रिलोकैकसारम् ॥ सम्यक्त्वसुरत्नं सकलजन्तुकरुणाकरणम् । श्रतसागरमेतं भजत समेतं निखिलजने परितः शरणम् ।। -इति श्रु तस्कन्धपूजाविधिः । TESHA NAVS TREN Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012005
Book TitleMahendrakumar Jain Shastri Nyayacharya Smruti Granth
Original Sutra AuthorN/A
AuthorDarbarilal Kothiya, Hiralal Shastri
PublisherMahendrakumar Jain Nyayacharya Smruti Granth Prakashan Samiti Damoh MP
Publication Year1996
Total Pages612
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy