SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશરિતલેખો : ૩૧૩ त्यागो यद्वसुवारिवारितजगद्दारिद्रयदावानल__श्वेतः कण्टककुट्टनैकर सिकं वर्णाश्रमेष्वन्वहम् । समामश्च समग्रवैरिविपदामद्वैतवैतण्डिक स्तन्मन्ये वसति त्रिधाऽपि सचिवोत्तंसेऽत्र वीरो रसः ॥१७॥ आश्चर्य वसुवृष्टिभिः कृतमनःकौतूहलाकृष्टिभि यस्मिन् दानघनाघने तत इतो वर्षत्यपि प्रत्यहम् । दूरे दुर्दिनसंकथाऽपि सुदिनं तत् किञ्चिदासीत् पुन येनोवलयेऽत्र कोऽपि कमलोलासः परं निर्मितः ॥१८॥ साक्षाद् ब्रह्मपरम्परां गतमिव श्रेयोविवर्तः सतां तेजःपाल इति प्रतीतमहिमा तस्यानुजन्मा जयी। यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं यं चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निर्वृतिम् ॥ १९॥ सङग्रामः ऋतुभूमिरत्र सततोद्दीप्रः प्रतापानल: श्रूयन्ते स्म समन्ततः श्रुतिसुखोद्गारा द्विजानां गिरः। मन्त्रीशोऽयमशेषकर्मनिपुणः कर्मोपदेष्टा द्विषो होतव्याः फलवांस्तु वीरधवलो यज्वा यशोराशिभिः ॥ २० ॥ श्लाघ्यो न वीरधवलः क्षितिपावतंसः कैर्नाम विक्रम-नयाविव मूर्तिमन्तौ । श्रीवस्तुपाल इति वीरललामतेजःपालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥ २१ ॥ अनन्तप्रागल्भ्यः स जयति बली वीरधवलः सशैलां साम्भोधिं भुवमनिशमुद्धर्तुमनसः। इमौ मन्त्रिप्रष्ठौ कमठपति-कोलाधिपकलामदभ्रां बिभ्राणी मुदमुदयिनीं यस्य तनुतः ॥२२॥ युद्धं वारिधिरेष वीरधवलक्ष्माशक्रदोर्विक्रमः __ पोतस्तत्र महान् यशःसितपटाटोपेन पीनद्युतिः । सोऽयं सारमरुद्भिरञ्चतु परं पारं कथं न क्षणाद् यत्राऽऽश्रान्तमरित्रतां कलयतस्तावेव मन्त्रीश्वरौ॥२३॥ रौरं भ्राम्यतु नाम वीरधवलक्षोणीन्दुकीर्तिर्दिवं पातालं च महीतलं च जलधेरन्तश्च नक्तन्दिवम् । धीसिद्धाञ्जननिर्मलं विजयते श्रीवस्तुपालाख्यया तेजःपालसमाह्वया च तदिदं यस्या द्वयं नेत्रयोः ॥ २४ ॥ श्रीमन्त्रीश्वरवस्तुपालयशसामुच्चावचैर्वीचिभिः सर्वस्मिन्नपि लम्भिते धवलतां कल्लोलिनीमण्डले। गङ्गैवेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनीधार्मिकाः ॥ २५ ॥ हहो रोहण ! रोहति त्वयि मुहुः किं पीनतेयं ? शृणु भ्रातः! सम्प्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy