SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ૩૧૨ : શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણ મહોત્સવ ગ્રન્થ राकाताण्डवितेन्दुमण्डलमहःसन्दोहसंवादिभिः यत्कीर्तिप्रकरैर्जगत्त्रयतिरस्कारैकहेवाकिभिः । अन्योन्यानवलोकनाकुलितयोः शैलात्मजा-शूलिनोः क त्वं च त्वमिति प्रगल्भरभसं वाचो विचेरुर्मिथः ॥८॥ बाढं प्रौढयति प्रतापशिखिनं कामं यशःकौमुदी सामोदां तनुते सतां विकचयत्यास्यारविन्दाकरान् । शत्रुस्त्रीकुचपत्रवल्लिविपिनं निःशेषतः शोषय त्यन्यः कोऽप्युदितो रणाम्बरतले यस्यासिधाराधरः ॥९॥ तत्सत्यं कृतिभिर्यदेष भुवनोद्धारकधौरेयतां बिभ्राणो भृशमच्युतस्थितिरतिप्रीत्युत्तरं गीयते । यत्र प्रेम नि[र]र्गलं कमलया सर्वाङ्गमालिङ्गिते. केषां नाम न जज्ञिरे सुमनसामौर्जित्यवत्यो मुदः १ ॥१०॥ न यस्य लक्ष्मीपतिरप्युपैति जनार्दनत्वात् समतां मुकुन्दः। वृषप्रियोऽप्युग्र इति प्रसिद्धिं दधत् त्रिनेत्रोऽपि न चास्य तुल्यः ॥११॥ स्वस्ति श्रीबलये नमोऽस्तु नितरां कर्णाय दाने ययो रस्पष्टेऽपि दृशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः। दृष्टे सम्पति वस्तुपालसचिवत्यागे करिष्यन्ति ताः कीर्ति काञ्चन या पुनः स्फुटमियं विश्वेऽपि नो मास्यति ॥ १२॥ यस्मिन् विश्वजनीनवैभवभरे विश्वम्भरां निर्भर श्रीसम्भारविभाव्यमानपरमप्रेमोत्तरां तन्वति । प्राणिप्रत्ययकारिकेवलमभूद् देहीति सङ्कीर्तनं लोकानां न कदापि दानविषयं न प्रार्थनागोचरम् ॥१३॥ दृश्यन्ते मणि-मौक्तिकस्तबकिता यद्विद्वदेणीशो यजीवन्त्यनुजीविनोऽपि जगतश्चिन्ताश्मविस्मारिणः । यच्च ध्यानमुचः स्मरन्ति गुरवोऽप्यश्रान्तमाशी गिरः प्रादुःषन्त्यमला यशःपरिमला: श्रीवस्तुपालस्य ते ॥१४॥ कोटीरैः कटकाऽङ्गलीय-तिलकैः केयूर-हारादिभिः । कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितैः। विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृत स्तैस्तैः स्वं शपथैः कथं कथमपि प्रत्याययाञ्चक्रिरे ॥१५॥ तैस्तैर्येन जनाय काञ्चनचयैरश्रान्तविश्राणितै रानिन्ये भुवनं तदेतदभितोऽप्यैश्वर्यकाष्ठां तथा। - दानैकव्यसनी स एव समभूदत्यन्तमन्तर्यथा। . कामं दुर्धतिधाम याचकच भूयोऽप्यसम्भावयन् ॥ १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy