SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ૧૨૮ શત જ ચક્ર चक्रं शतपदं वक्ष्ये ऋक्षांशा क्षरस भवम् । नामादि वर्णता ज्ञेयमृक्षराश्यंशकं तथा ।। तिर्यगूर्वगता रेखा रुद्रसंख्या लिखेद् बुधः। जायते कोष्ठक तत्र शतमेकं न स शयः ।२। अब कमो में मुमीम alwa DEPTTA भ धुन गमिगू गे गोपज मम न्यस्यावक हडा दीनि रुद्रादि विदिशः ऋभात् । पञ्च पञ्च क्रमेणव विशद्वर्णान् प्रयोजयेत् ।। पञ्चस्वर समायोग एककं पंचधा कुरु। कुर्यात कुपुमृदु स्थानि त्रीणि त्रीण्य क्षराणि च ।४। कुधव भवेत्स्तंभो रौद्र ईशानगोचरे । पुषणठ भवेत् स्तंभो हस्त माग्नेय संज्ञकेश ६६ વિભાગ બીને
SR No.011638
Book TitleYatindra Muhurt Darpan
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherRajendrasuri Jain Granthmala
Publication Year1985
Total Pages593
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy