SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ युद्धे च भौमा नृपदर्शने s के, सर्वेषु कार्येषु बली शशांक: ॥ [૪૯] દેાષ પરિહાર अयोग सिद्धियोग श्व, द्वावे तौ भवता यदि । अयोगो हन्यते तत्र, सिद्धियोगः प्रवतते ।। રિપ૦] યાત્રામાં શુભાશુભ લગ્ન બળ चर लग्ने प्रयातव्यं द्विस्वभावे तथा नरैः । लग्ने स्थिरे च न गतव्यं यात्रायां क्षेम-मासुभिः । [२५१] प्रस्थान (न-प्रमाणु पूर्व दिनानि सप्तैव, याम्ये पच दिनानि च । पश्चिमे दिवशास्त्रान्ने, दिनाना द्वयमुत्तरे ॥ રિપ૨] પ્રયાણુની પહેલા દુધાદિ ત્યાજ્યના વિચાર दुग्ध त्याज्य पूर्व मेव, त्रिरात्रि क्षौर त्याज्यं पच रात्र च पूर्वम् । क्षौद्रे तैल वासरे ऽस्मिन् वमिश्च त्याज्यां यत्ना भूमिपालन नूनम् ॥ [१५३] प्रस्थान हन भत। राजा दशाह पचाह मन्यो न प्रस्थितो वसेतू । अग प्रस्थान सपूर्ण, वस्तु प्रस्थाननेके 5 प्रकम् ।। [૫૪] વાર દોષાદેષ જ્ઞાન न वार दोषाः प्रभवति रात्री, देवेज्य दैत्येभ्य दिवाकराणाम् । : विAIR पडसा १३०
SR No.011638
Book TitleYatindra Muhurt Darpan
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherRajendrasuri Jain Granthmala
Publication Year1985
Total Pages593
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy