SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ [૨૪] હાટક ચક વિચાર हाट चक्र प्रवक्ष्यामि भाषितं विश्वकर्मणा । बिना चंद्र फलं वक्तुम __ न शक्यो जगती तले ॥१॥ आसने च द्वयं चैव, मुखे चैव द्वयं तथा । अग्निकाणे च चत्वारि, नैऋत्यां च तथैव च ॥२॥ प्रतिमुखं त्रयं दद्यात् वायौ चत्वारि दापयेत् । ईशान्यां व चत्वारि मध्ये चत्वारि कं स्यात् ॥३॥ आसने सर्व सौख्यं च, मुखे च विक्रयस्तथा । अग्निकाणे च अर्थ नाश श्व, . नैऋत्यां च शुभप्रदम् ॥४॥ प्रतिमुख मति श्रेष्ठं वायो चौवंग सभवः । ईशान्यां सर्वश्नहानि मध्ये चैव शुभाशुभ ॥५॥ सूर्य भादि नभं यावद् अंगे शेयं विचक्षणः ।। રિ૪૭] હાટક ચક આસન મુખે અવિન નૈઋત્યમાં પ્રતિમુખ વાયવ્યે ઈશાનમાં મધ્યે - શ્રેષ્ઠ શ્રેષ્ઠ ખરાબ શ્રેષ્ઠ શ્રેષ્ઠ ખરાબ ખરાબ છે.ને. [૨૪૮] ગ્રહ-બળ વિચાર गुरु विवाहे गमने च, ___ शुक्रो ज्ञाने बुधो दक्षिण के शौरिः । श्री यती भुत प्रभार : : १२४
SR No.011638
Book TitleYatindra Muhurt Darpan
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherRajendrasuri Jain Granthmala
Publication Year1985
Total Pages593
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy