SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ અથ મૂળ ગ્રંથ सर्वे परत्र वा जन्म १ स्मर ७ गः शिखि राशि युत श्च शुभदः । सि शत्रु संस्थः परत्र मध्ये विधुः तुदस्त द्वत् ॥ भौमेनार्केण वायु के दृष्टे चाग्नि भयं भवेत् । पंचत्वं शनिना युक्ते समृद्धि स्त्विदु जन्मना ।। सिद्धाचितत्त्व जायेत, गुरुणायुत वीक्षिते ॥ शुक्र युक्ते क्षिते चन्द्रे प्रतिष्ठायां समृद्वयः सूर्ये विबले गृहयो गृहिणी मृगलांछने । धन भृगुजे वाचस्पती तु सौख्यं नियमा भाशं समुपयाति उदय नभस्त ल हि बुके थस्त मयेथ त्रिकोण यज्ञे च । सूर्य शनिश्चर वक्रा श्चत्य विनाशं प्रकुर्वन्ति ।। क्रूर ग्रह सयुक्ते दृप्टे वा शशि लुप्तकरे । मृत्यु कति कर्तुं कृता प्रतिष्ठायने साम्ये ॥ अंगारकः शनि श्चैव राहु भास्कर केतवः । भृगुपुत्र समायुक्ता सप्तमस्था त्रिकापहाः ।। स्थाप्य-स्थापक कर्तृणां सद्यः प्राण-वियोजकाः । तस्मात् सर्व प्रयत्नेन स हिमस्यान् विवर्जयेत् ।। बलियसि शुक्र द दृष्टे केन्द्रस्थे रविनंदने । त्रिकोणगे च नेष्यन्ते शुभारंभा मनीषिभिः ।। ૧૧-શ્રી યતીન્દ્ર સુહુર્ત પ્રભાકર :
SR No.011638
Book TitleYatindra Muhurt Darpan
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherRajendrasuri Jain Granthmala
Publication Year1985
Total Pages593
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy