SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ३ - ६- ११ सान्निध्यमेति नियतं प्रतिमा सुदेव कतु" सुतार्थ सुखदा - रोगता च ॥ सौम्या लग्नाद्याश्रिता मूर्ति पूर्वा भावान्वीर्ये रुत्कटान् वर्जयंति षष्ट हित्वा भाव मे ते हि तत्र शत्रु ८० : द्व स्रि कत्रु रुत्पादयति || सूर्यारसी राय दिवित्त संस्थिता । खो सार्द्धा यो पंच ५ गुरु स्त्रणः बुघे २ चैव एते कुर्वन्ति मृत्यु कुल - नामकस्य । पाताल संस्था गुरु सौम्य चद्रा लोक्य वृद्धि विसृजेति नान्यथा ॥ अथान्य ग्रन्थे : लग्नादेका दशा सर्वे लग्न पुष्टिकरा ग्रहा । तृतीया चाष्टमे षष्टौ सूर्य सुतो सूर्य सुतौ शुभौ ॥ द्वित्रि संस्थो निशा नाथो, त्रिषट् स स्थो महीसुतः । बुधयो षट् नव द्वित्रि चतुर्दशाद्य पंचमे ॥ स्थितः । द्वादशम द्वितुरगः शुभः ॥ शुक्रो द्वित्रिचतुः पंच नवा राहु दशाष्ट षट् पच नवाद्य [१३] सह डा भागा ३|| चन्द्रे, ३ द्वौ शुक्रे २ द्वौ भागा विशेोपका || मंदे भौम तथा राहो सार्द्धं प्रत्येक मीयते । दुर्बलं बल वल्लग्नं ज्ञातव्यं तत्त्वकेोविदः ॥ : विभाग पहेली or
SR No.011638
Book TitleYatindra Muhurt Darpan
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherRajendrasuri Jain Granthmala
Publication Year1985
Total Pages593
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy