SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Ram मटम RN. .. ५२२ यान ARiतरे. . अथवा नाभिकंदाघः पद्ममष्टदलं स्मरेत् । - , स्वरालिकेसरं रम्यं वर्गाष्टकयुतैदलैः ॥६॥ दलसंधिषु सर्वेषु सिद्धस्तुति विराजित ।। दलाग्रेषु समग्रेषु मायामणवपावित ॥ ७॥ , तस्यांतरंतिम वर्णमाद्यवर्णपुरस्कृतं । रेफाक्रांत कलाबिंदुरम्य पालेयनिर्मलं ॥८॥ अहमित्यक्षरं प्राणप्रांतसंस्पर्शि पावनम् ।। इस्वं दीर्घ प्लुतं सूक्ष्मातिसूक्ष्म ततः परं ।।९।। ग्रंथीन् विदारयन्नाभिकउहृद्घटिकादिकान् । सुसूक्ष्मध्वनिना मध्यमार्गयायि स्मरेत्ततः ॥१०॥ अथ तस्यांतरात्मानं प्लाव्यमानं विचिंतयेत् । 'विंदुतप्तकलानिर्यक्षीरगौरामृतोमिभिः ॥ ११॥ , ततः सुधासरः सूतषोडशाजदलोदरे। आत्मानं न्यस्य पत्रेषु विद्यादेवीश्च पोडशः॥१२॥ स्फुरत् स्फटिकभंगारक्षरत्क्षीरासितामृतः । आभिराप्लाव्यमानं स्वं चिरं चित्ते विचिंतयेत् ॥ १३ ॥ अथास्य मंत्रराजस्याभिधेयं परमेष्टिनम् । अतिं मर्द्धनि ध्यायेत शुद्धस्फटिकनिर्मलं ॥१४॥ सद्धयानावेशतः सोह सोहमित्याऽऽलपन्मुहुः। निःशंकोकतां विद्यादात्मनः परमात्मनः ॥ १५॥ . ततो नीरागमद्वेपममोहं सर्वदर्शिनम् । सुराच्य समवस्तो कुर्वाणं धर्मदेशनाम् ॥ १६ ॥ ध्यायनात्मानमेवेत्थमभिन्नं परमात्मना। लभते परमात्मत्वं ध्यानी निधूनकल्मषः ॥ १७ ॥ द्वादशभिः कुलकं. નાભિકદનો નીચે આઠ પાંખડીવાળું એક કમળ ચિતવડ તે કમળની રમણિક કેસરાઓ, અ, આ, આદિ સેળ સ્વરની પવી. આઠ પાંખડીઓમાં આઠ વર્ગો કેમે સ્થાપન કરવા. (આ
SR No.011634
Book TitleYogshastra
Original Sutra AuthorN/A
AuthorKesharvijay
PublisherVijaykamal Keshar Granthmala Khambhat
Publication Year1924
Total Pages416
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy