SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ३१. તત્વાર્થસૂત્ર स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः । २२ । परविवाहकरणेत्वरपरिगृहीताऽपरिगृहीतागमनाऽनङ्गक्रीडातीव्रकामाभिनिवेशाः । २३ । क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदालकुप्यप्रमाणातिकमाः । २४ । ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि । २५ । आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः २६ कन्दर्पकौत्कुच्यमौखर्याऽसमीक्ष्याधिकरणोपभोगाधिकत्वानि । २७। योगदुष्पणिधानाऽनादरस्मृत्यनुपस्थापनानि ।२८। अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि । २९ । सचित्तसम्बद्धसंमिश्राऽभिषवदुष्पक्काहाराः ।३०। सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः । ३१ । जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि । ३२ । વ્રત અને શીલમાં પાંચ પાંચ અતિચારે છે. તે અનુક્રમે આ પ્રમાણે બન્ધ, વધ, છવિચ્છેદ, અતિભારનું આપણું અને અનપાનને નિરોધ એ પાંચ અતિચાર પ્રથમ અણુવ્રતના છે,
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy