SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ २१४ તત્વાર્થસૂત્ર केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य १४१ कषायोदयात्तीवात्मपरिणामश्चारित्रमोहस्य । १५ । बह्वारभ्भपरिग्रहत्वं च नारकस्यायुषः । १६ । माया तैर्यग्योनस्य । १७। अल्पारम्भपरिग्रहत्वं स्वभावमार्दवाजवं च मानुषस्य । १८। निःशीलवतत्वं च सर्वेषाम् । १९ । सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि देवस्य । २० । योगवक्रता विसंवादनं चाशुभस्य नाम्नः । २१ ॥ विपरीत शुभस्य । २२ । दर्शनविशुद्धिविनयसंपन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी संघसाधुसमाधिवैयावृत्यकरणमहदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य । २३ । . परान्मनिन्दाप्रशसे सदसद्गुणाच्छादनोद्भावने च नीचर्गोत्रस्य । २४ । तविपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य । २५ । विनकरणमन्तरायस्य । २६ । तत्होष, निव, भत्सर, मतशय, मासाहन, અને ઉપઘાત, એ જ્ઞાનાવરણુકર્મ તથા દર્શનાવરણુકમના मधळेतु -मासप छे.
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy