SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ४९ इति ।" पासकव्यवर्तिनासाना" + area 2માં જે ગંધહસ્તીને નામે અવતરણે મળે છે, તે બધાં જે અવતરણે કાંચેક જરા પણ પરિવર્તન વિના જ અને એક "या तु भवस्थकेवलिनो द्विविधस्य सयोगाऽयोगभेदस्य सिद्धस्य वा दर्शनमोहनीयसप्तकक्षयादपायसद्व्यक्षयाचोदपादि सा सादिरपर्यवसाना इति" । 'तपाव्यकृति' ५. ५६, ५० २७. . “यदाह गन्धहस्ती-भवस्थकेवलिनो द्विविधस्य सयोगायोगमेदस्य सिद्धस्य वा दर्शनमोहनीयसप्तकक्षयाविभूता सम्यग्दृष्टिः सादिरपर्यवसाना इति ।" नति ', ५० ८८ दि०. “तत्र याऽपायसद्व्यवर्तिनी ' श्रेणिकादीनां सद्व्यापगगे च भवति अपायसहचारिणी सा सादिसपर्यवसाना" तपासाव्यत्ति' ५० ५, ५० २७. ___ " यदुक्तं गन्धहस्तिना-तत्र याऽपायसद्व्यवर्तिनी अपायोमतिज्ञानाशः सद्व्याणि-शुद्धसम्यक्त्वदलिकानि तद्वर्तिनी श्रेणिकादीनां च सद्व्यापगमे भवत्सपायसहचारिणी सा सादिसपर्यवसाना इति।" ' ति', ५० ८८ दि०. "प्राणापानावश्चासनिःश्वासक्रियालक्षणो" 'तपार्थमाध्यत्ति' ५० १६१, ५. ०३ “यदाह गन्धहस्ती-प्राणापानौ उच्छासनिःश्वासौ इति ।". 'धर्मसत्ति ' (भस्यनिरि) ५० ४२, ५०२ "अत एव च मेदः प्रदेशानामवयवानां च, ये न जातुचिद् . वस्तुव्यतिरेकेणोपलभ्यन्ते ते प्रदेशाः ये तु विशकलिताः परिकलित-, मूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवा इति ।" 'daiमाध्यत्ति', ५० ३२८, ५.० २. __ " यद्यप्यवयवप्रदेशयोगन्धहस्त्यादिषु मेदोऽस्ति"-'यादाभरी', पृ. ६३, AI.
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy