SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १६४ पर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्वं च ॥ १२ ॥ उचैनीचैश्च ॥ १३ ॥ दानादीनाम् ॥ १४ ॥ आदितस्तिसृणामन्तरायस्य च त्रिशत्सागरोपमकोटोकोटयः परा स्थितिः ॥१५॥ सप्ततिर्मोहनीयस्य ।। १६॥ नामगोत्रयोविंशतिः ॥१७॥ त्रयस्त्रिशत्सागरोपमायायुष्कस्य ॥ १८ ॥ अपरा द्वादशमुहूर्ता वेदनीयस्य ॥१९॥ नामगोत्रयोरष्टौ ॥ २० ॥ शेषाणामन्तर्मुहर्तम् ॥२१॥ विपाकोऽनुभावः ॥२२॥ स यथानाम ॥२३॥ ततश्च निर्जरा ॥२४॥ -देययशस्की(श की)तिसतराणि तीर्थकरत्वं च -स० रा. लो। २ दानलाममोगोपभोगवीर्याणाम् -स. रा. लोः । ३ विंशतिर्नामगोत्रयोः -स० रा० लो। . -ण्यायुषः -स. रा. लो० । ५ -मुहूर्ता -स. रा० श्लो० । ६ -नुभवः -स० रा. लो० ।
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy