SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ४१३ योगशास्त्र. अर्थः-त्रणे संध्या वखते रोगीना घरपर जो कागडाउँनु टोढुं मो. तो मृत्यु जाणवू; तथा रोगीनां रसोडा, श्रने शयनगृह उपर जो कागडार्ज, चांबडं, हाडकुं, दोरडु, अथवा केशोने फेके, तो पण मृत्यु नजदीकें जाणवं. हवे नव श्लोकोयें करीने उपश्रुतिथी कालज्ञान कहे दे. अथवोपश्रुतेर्विद्या, विधान कालस्य निर्णयं ॥ प्रशस्ते दिवसे स्वप्न, काले शस्तां दिशं श्रितः॥ १६॥ पूत्वा पंचनमस्कृत्या, चार्यमंत्रेण वा श्रुती॥ गेहाबन्नश्रुतिर्ग, बिल्पिचत्वरनूमिषु ॥१७॥ चंदनेनार्चयित्वा क्ष्मां, दित्वा गंधादतादि च॥ सावधानस्ततस्तत्रो, पश्रुतेः शृणुयाधुनि ॥ १७ ॥ अर्थातरापदेश्यश्च, सरूपश्चेति सद्विधा ॥ विमर्शगम्यस्तत्राद्यः, स्फुटोक्तार्थोऽवरः पुनः ॥ १७॥ यथैष नवनस्तंनः, पंचषनिरयं दिनैः॥ पदैमासैरथो वर्षे, नक्ष्यते यदि वा न वा ॥१०॥ मनोदरतरश्वासीत्, किंत्वयं लघु नक्ष्यते॥ अर्थातरापदेश्यःस्या, देवमादिरुपश्रुतिः॥ ११॥ एषा स्त्री पुरुषो वाऽसौ, स्थानादस्मान्न यास्यति ॥ दास्यामो न वयं गंतुं, गंतुकामोन चाप्ययं ॥ ॥ विद्यते गंतुकामोऽय, मदं च प्रेषणोत्सुकः॥ तेन यास्यत्यसौ शीघ्रं, स्यात्सरूपेत्युपश्रुतिः॥ २३॥ कर्णोद्घाटनसंजातो, पश्रुत्यंतरमात्मनः॥ कुशलाः कालमासन्न, मनासन्नं च जानते॥२४॥ नवनिः कुलकं ॥ अर्थः- उपश्रुतिथी पण निचे प्रमाणे विछाने कालनो निर्णय जाणवो. उत्तम दिवसे स्वप्न वखतें उत्तम दिशामा रहीने, पंच नमस्कार श्र
SR No.011619
Book TitleYogshastra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1899
Total Pages493
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy