SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि- टीकाअध्य. १ उ. ५.८ मनुष्य शरीर वनस्पतिशरीरयोः साम्यम् ६३७ छिष्णं मिलाइ, इमंपि आहारगं, एयपि आहारगं, इमंपि अणिच्चयं एयंपि अणिच्चयं, इपि असासयं एप असासयं, इमपि चभवचयं एयपि चओवचइयं, इमपि विपरिणाममयं एयपि विपरिणामधम्मयं ॥ सू० ८ ॥ छाया , " सत्रवीमि - इदमपि जातिधर्मकम् एतदपि जातिधर्मकम्, इदमपि वृद्धिधर्मकम् एतदपि वृद्धिधर्मकम् इदमपि चित्तवत् एतदपि चित्तवत् इदमपि छिन्नं म्लायति एतदपि छिन्नं म्लायति, इदमपि आहारकम् एतदपि आहारकम् इदमपि अनित्यकम् एतदपि अनित्यकम् इदमपि अशाश्वतम् एतदपि अशाश्वतम् इदमपि चयोपचयकम् एतदपि चयोपचयकम् इदमपि विपरिणामधर्मकम् एतदपि विपरिणामधर्मकम् ॥ सू० ८ ॥ " टीका -- येन साक्षाद्भगवन्मुखाद् वनस्पतेः सचेतनत्वं श्रुतं सोऽहं ब्रवीमि= यथा भगवता कथितं, तथा कथयामीत्यर्थः । प्रतिज्ञातमर्थं प्रदर्शयति- इदमपीत्यादि । यह भी आहारक है, वह भी आहारक है । यह भी अनित्य है, वह भी अनित्य है । यह भी अशाश्वत है, वह भी अशाश्वत है । यह भी चय - उपचय वाला है, वह भी चय - उपचय वाला है । यह भी विविध प्रकार से परिणमनशील है और वह भी विविध प्रकार से परिणमनशील है || सू० ८ ॥ टीकार्थ – जिसने साक्षात् भगवान् के मुख से वनस्पतिकाय की सचेतनता सुनी है वही मै कहता हूँ-जैसा भगवान् ने कहा है वैसा ही मै कहता हूँ । यही बात कहते है-‘इदमपि०' इत्यादि । પશુ આહારક છે. આ પણ અનિત્ય છે. તે પણ અનિત્ય છે. આ પણ અશાશ્વત છે, તે यए। अशाश्वत छे. या पशु अय- उपययवाजा छे, ते यय यय - अयययवाजा छे. या प વિવિધ પ્રકારથી પરિણમનશીલ છે, અને તે પણ વિવિધ પ્રકારથી પરિણમન શીલ છે. IIસૂ ૮॥ ટીકાથ—જેણે સાક્ષાત્ ભગવાનના મુખથી વનસ્પતિકાયની સચેતનતા સાંભળી છે.તેજ हु हुं हुं नेतुं लगवाने छे, तेयुं हुं हुं छु, मेवात डे छे- 'इदमपि त्याहि.
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy