SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ चारचिन्तामणि -टीका अध्य० १ उ. ५ सू. ६ वनस्पतिविराधनादुष्फलम् ६३३ गाराणं वा अंतिए इहमेगेसि णायं भवइ - - एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए । इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ || ७|| छाया--- वा सतत् संबुध्यमान आदानीयं समुत्थाय श्रुत्वा खलु भगवतः अनगाराणां वा अन्तिके, इहैकेषां ज्ञातं भवति - एष खलु ग्रन्थः, एष खह मोहः, एष खलु मारः, एष खलु नरकः । इत्यर्थं गृद्धो लोकः, यदिमं विरूपरूपैः शखः वनस्पतिकर्मसमारम्भेण वनस्पतिशस्त्रं समारभगाणः अन्यान् अनेकरूपान् प्राणान् विनिम्ति ॥ स्रु० ७ ॥ टीका - यः खलु भगवतः = तीर्थङ्करस्य, अनगाराणां तदीयश्रमणनिर्ग्रन्थानां अन्तिके श्रुत्वा, आदानीयम् = उपादेयसर्व सावद्ययोगविरतिरूपं चारित्रं, समुत्थाय = अङ्गीकृत्य विहरति स तत् वनस्पतिकायसमारम्भणं संबुध्यमानः= अहिताबोधिजनकत्वेन विज्ञाता सन् एवं विभावयति - ' एवं खलु० ' इत्यादि । ग्रहण करके विचरता है । वह इस प्रकार समझता है - वनस्पतिकाय का आरंभ ग्रंथ है, यह मोह है, यह मार है, यह नरक है । गृद्ध लोग इसके लिए नाना प्रकार के शस्त्रों से वनस्पतिकाय का आरंभ करके, शस्त्र का प्रयोग करते हुए और भी अनेक प्राणियों का घात करते है | सू. ७ ॥ टीकार्थ - - जो पुरुष तीर्थंकर से या उनके श्रमण निर्ग्रन्थों से सर्वसावध त्याग रूप संयम स्वरूप समझकर और उसे अंगीकार करके विचरता है वह वनस्पतिकाय के आरंभ को अहितकर और अबोधिजनक समझकर इस प्रकार विचार करता है:' एवं खलु ० ' इत्यादि । સંયમ ગ્રહણ કરીને વિચરે છે. તે આ પ્રમાણે સમજે છે-વનસ્પતિકાયના આરંભ ગ્રંથ છે, એ માહ છે, એ માર છે, એ નરક છે. ગૃદ્ધ લેાક એ માટે નાના પ્રકારના શસ્ત્રાથી વનસ્પતિકાયના આરંભ કરીને શસ્રના પ્રયાગ કરતા થકા ખીજા પણ અનેક आशियाना धात उरे छे. ॥ सू. ७ ॥ ટીકા”—જે પુરૂષ તીર્થંકરથી અથવા તેમના શ્રમણ નિર્ઝન્થા પાસેથી સર્વસાવદ્ય (કના) ત્યાગરૂપ સંયમના સ્વરૂપને સમજી ને અને તેને અંગીકાર કરીને વિચરે છે, તે વનસ્પતિકાયના આરંભને અહિતકર અને અમેાધિજનક સમજી આ प्रमाणे विचार उरे छे-' एवं खलु०' त्याहि. प्र. आ-८०
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy