SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे पीडयत्यात्मानमिति ज्ञानरूपाशुद्धचेतनया सहितचेतनावानित्युच्यते । चेतनावानिति कथञ्चिदुच्यते; आत्मा वस्तुतश्चेतनास्वरूप एवास्ति । आत्मनो गुणश्चेतनेति सर्वेषां मतं, तदभिप्रायेण चेतनावानित्युक्तम् । चेतना द्विविधा - शुद्धा, अशुद्धा चेति । ज्ञानचेतनैव शुद्धचेतना | कर्मचेतना, तथा कर्मफलचेतना चाशुद्धचेतनोच्यते । २४४ (४) उपयोगवन्त्वनिरूपणम् - अयमात्मा निश्चयनयेन केवलज्ञान केवलदर्शनरूपाभ्यां शुद्धोपयोगाभ्यां सहितो व्यवहारनयेन मतिज्ञानाद्युपयोगयुक्तश्चेत्यतोऽयमुपयोगवानित्युच्यते । < आत्मा को कर्म पीडित करते है' इस प्रकार के ज्ञानरूप अशुद्ध चेतना से युक्त है, अत एव आत्मा चेतनावान् कहलाता है । आत्मा को किसी अपेक्षा से ही चेतनावान् " कहते हैं, वास्तव में तो आत्मा चेतनारूप ही है । 'चेतना आत्मा का गुण है' ऐसा सबका मत है, इसी अभिप्राय से उसे चेतनावान् कह दिया है । चेतना दो प्रकार की "है - शुद्ध चेतना और अशुद्ध चेतना । ज्ञान चेतना हो शुद्ध है । कर्मचेतना और कर्मफलचेतना अशुद्ध चेतना है । (४) उपयोगवत्त्व यह आत्मा निश्चयनय से केवलज्ञान और केवलदर्शनरूप शुद्ध उपयोगों से युक्त है । व्यवहारनय से मतिज्ञान आदि उपयोगों से युक्त है, अत एव आत्मा उपयोगवान् कहलाता है । કર્મ પીડિત કરે છે એ પ્રકારના જ્ઞાનરૂપ અશુદ્ધ ચેતનાથી યુક્ત છે એટલા માટે આત્મા ચેતનવાન્ કહેવાય છે. આત્માને કેાઈ અપેક્ષાથી જ ચેતનવાન્ કહે છે, વાસ્તવમાં તે આત્મા ચેતનારૂપ જ છે, ‘ ચેતના આત્માના ગુણુ છે' એ પ્રમાણે સર્વના મત છે. એ અભિપ્રાયથી તેને ચેતનાવાન્ કહી દીધા છે. ચેતના બે પ્રકારની છે. (१) शुद्ध-चेतना गर्ने (२) अशुद्ध-येतना ज्ञानयेतना शुद्ध छे, दुर्भयेतना અને કર્મક્લચેતના તે અશુદ્ધ-ચેતના છે. (४) उपयोगवस - આ આત્મા નિશ્ચયનયથી કેવલજ્ઞાન અને કૈવલદર્શનરૂપ શુદ્ધ ઉપયાગાથી યુક્ત છે. વ્યવહારનયથી મતિજ્ઞાન આદિ ઉપચાગેથી યુક્ત છે. એ કારણે આત્મા ઉપયેગવાન કહેવાય છે.
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy