SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य.१ उ.१.१ भगवच्छब्दार्थः १६३ " अत्थं भासइ अरिहा, सुत्तं गंथंति गणहरा णिउगा" इत्यादि । अर्थ भाषतेऽर्हन् मूत्रं ग्रथ्नन्ति गणधरा निपुणाः, इति च्छाया। भगवत्तीर्थङ्करोपदिप्टमर्थरूपमागममुपादाय मेधाविनो गणधरा मूलरूपमागमं निवदन्तीत्यर्थः । __ एवं वक्ष्यमणरीत्यो आख्यातं कथितं द्वादशविधपरिपत्सु । भगवतीर्थङ्करकथितार्थजातमेव वानुमृत्य वक्ष्यमाणं वाक्यमनुवदिष्यामीति वाक्यार्थः। आगमोक्तार्थस्य काल्पनिकत्वाभावाद् द्रव्यार्थिकनयेनार्थरूपोऽयमागमोऽनादिरिति भावः । ___एषा परंपरा-परिपाटी वरीवर्ति सर्वेषां गणधराणां, यद् विनीतैः स्वस्वान्तेवासिभिर्मोक्षमार्ग सविनयं पृष्टा गणधराः "सुर्य मे" इतिवाक्यं प्रथमं वदन्ति । उक्तञ्च "अर्हन्त भगवन्त अर्थका निरूपण करते है। और गणधर उसे भली-भांति सूत्र रूप में गूंथते है। अर्थात् भगवान् तीर्थंकर के द्वारा उपदिष्ट अर्थरूप आगम के आधार पर कुशल गणधर मूलरूप आगमकी रचना करते है ।" उन भगवानने बारह प्रकारको परिषद् में इस प्रकार कहा है जो आगे इस सूत्र में निरूपण किया जायगा। आगमोक्त अर्थ काल्पनिक नहीं होता, अतः द्रव्यार्थिकनय से अर्थरूप यह आगम अनादि है। सभी गणधरों की यह परम्परा-परिपाटी है कि-अपने २ विनीत शिष्यों द्वारा विनयपूर्वक मोक्षमार्ग पूछे जाने पर गणधर महाराज पहले-पहल 'सुयं में यह वाक्य बोलते है । कहा भी है “અહંત ભગવંત અર્થનું નિરૂપણ કરે છે, અને ગણધર તેને રુડી રીતે સૂત્ર રૂપમાં ગુંથે છે, અર્થાત્ ભગવાન તીર્થકર દ્વારા ઉપદિષ્ટ–ઉપદેશેલાં અર્થરૂપ આગમના આધાર પર કુશળ ગણધર મૂલપ આગમની રચના કરે છે.” તે ભગવાને બાર પ્રકારની પરિષસભામાં આ પ્રમાણે કહ્યું છે કે, આગળ આ સૂત્રમાં નિરૂપણ કરવામાં આવશે. આગમકત-આગમમાં કહેલો અર્થ કાલ્પનિક નથી, તેથી દ્રવ્યાર્થિક નયથી અર્થરૂપ આ આગમ અનાદિ છે. | સર્વ ગણધરની એ પરંપરા-પરિપાટી છે કે --પત–પિતાના વિનીત શિષ્ય द्वारा विनयपू भाक्षमाग पूछपाथी गणधर भडारा प्रथम 'सुयं मे' मा पाध्य माले छे. यु ५ छ:
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy