SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अवतरणा जीवास्तिकार्य वृताकाशे चावस्थितः प्रकाशपुञ्जरूपः प्रदीपः स्वाश्रयमात्रावभासी क्वचित् संकुचितः क्वचित् विततश्च भवति । अतः शरीरपरिमाणानुसारं परिमाणं दधान आत्मा मूर्त इव विज्ञायते । उक्तञ्च राजप्रश्नीयसूत्रे "पएसी ! जहाणामए-कूड़ागारसाला सिया जाव गंभीरा, अहणं केई पुरिसे जोइं व दीवं व" इत्यारभ्य “एवामेव पएसी ! जीवेवि जं जारिसयं पुवकम्मनिबद्धं बौदि णिवत्तेइ तं असंखेज्जेहिं जीवपएसेहिं सचित्तं करेइ-खुड्डियं वा महालियं वा" इति पर्यन्तम् । मू० ८४ ॥ इति ॥ प्रदेशिन् तद् यथानामकम्-कूटागारशाला स्यात् यावद् गम्भीरा. अथ खलु कोऽपि पुरुषः ज्योतिर्वा दीपं वा (इत्यारभ्य) एवमेव प्रदेशिन् ! जीवोऽपि यां यादृशिकां पूर्वकर्मनिबद्धां बोदि निवर्त्तयति तामसंख्येयैर्जीवप्रदेशैः सचित्तां करोति शुद्रिकां वा महालयां वा ।" इति च्छाया । महल में और खुले आकाश मे रक्खा हुआ प्रकाश का पुञ्जरूप दीपक अपनी जगह पर मालूम होता हुआ कहीं सकुचित होता है और कहीं विस्तृत होता है। इसी प्रकार शरीर के परिमाण के अनुसार परिमाणवाला आत्मा मूर्त जैसा मालूम होता है । राजप्रश्नीय सूत्र में कहा है :-- "हे प्रदेशी राजा । जैसे कोई कूटागार शाला हो और वह ( यावत् ) गंभीर हो और कोई पुरुष जोत या दीपक उस मे रक्खे तो वह उसे पूर्णरूप से प्रकाशित करता है, इसी प्रकार हे प्रदेशी | आत्मा अपने पूर्वोपार्जित कर्मों के अनुसार जैसा शरीर पाता है; उसे असख्यात आत्मप्रदेशों से सजीव बना देता है, चाहे वह शरीर बडा हो चाहे क्षुल्ल (छोटा) हो"। જેવી રીતે ઘરમાં, મહેલમાં અને ખુલ્લા આકાશમાં રાખેલે પ્રકાશ-પુંજપ દીપક, પિતાની જગ્યાએ દેખાતે થકો કઈ જગ્યાએ સંકુચિત હોય છે અને કઈ જગ્યાએ વિસ્તૃત હોય છે. એ પ્રમાણે શરીરના પરિમાણ અનુસાર પરિમાણ વાળો આત્મા भूत व पाय छे. राजप्रश्नीय सूत्रभा छ - હે પરદેશી રાજા! જેમ કોઈ કૂટાગાર શાળા હોય તે (યાવત) ગંભીર હોય અને કઈ પુરુષ ત અથવા દીપક તેમાં રાખે છે તે એને પૂર્ણ રૂપથી પ્રકાશિત કરે છે, એ પ્રમાણે હે પરદેશી ! આત્મા પોતાના પૂર્વોપાર્જિત કર્મો પ્રમાણે જેવું શરીર પ્રાપ્ત કરે છે, તેને અસંખ્યાત આત્મપ્રદેશથી સજીવ બનાવી દે છે, તે શરીર ગમે તે મેટું હોય અથવા નાનું હાય.”
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy