SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आचारागसूत्रे समयावलिकादिसूक्ष्मकालस्तु मूर्यादिज्योतिष्काणां गत्या नावगम्यः, अतिसूक्ष्मत्वात् । तस्मात् कालव्यवहारोऽर्धतृतीयद्वीप एव । अर्द्धतृतीयद्वीपादहिजीवानामायुप्कादिगणना तु मनुष्यक्षेत्रप्रसिद्धप्रमाणेनैव भवतीति ज्ञेयम् । एकोऽपि कालोऽतीतानागतपर्यायभेदैरनन्तः, अत एव भगवता-"अणताणि य दचाणि कालो पुग्गल जंतवो" इत्युपदिष्टम् । वर्तमानसमयस्य तु पर्यायत्वेऽपि नानन्त्यम् , एकरूपत्वात् । निश्चयनयेन तु " लोकव्यापी काल:' इत्यवसीयते, अत एव भगवता"धम्मो अधम्मो आगासं कालो पुग्गल जंतवो । एस लोगोत्ति पन्नत्तो जिणेहिं वरदंसिहिं"। इत्यभिहितम् । धर्मोऽधर्म आकाशः कालः पुद्गला जन्तवः । एष लोक इति प्रज्ञप्तः, जिनवरदर्शिभिः । इति च्छाया । काल यद्यपि एक ही है, तो भी वह भूत-भविष्यत्पर्याय मेद से अनन्त है, इसीलिये भगवानने कहा है-'अणंताणि य द्रव्याणि कालो पुग्गल जंतवो' इति ।काल, पुद्गल और जीव, ये सभी अनन्त है । वर्तमान समय पर्यायसहित होते हुए भी अनन्त नहीं है, क्योंकि वह एक ही है । निश्चयनय से तो काल लोकव्यापी माना जाता है, अतएव भगवानने कहा है "धम्मो अधम्मो आगासं, कालो पुग्गल जंतवो । एस लोगोत्ति पनत्तो जिणेहिं वरदंसिहिं " ॥ १ ॥ જો કે કાલ એક જ છે તે પણ ભૂત ભવિષ્યના ભેદથી અનન્ત છે, તેથી लगाने घुछ- अणताणि य व्वाणि कालो पुग्गल जंतवो' इति, ne पुस અને જીવ એ દ્રવ્યો અનન્ત છે. વર્તમાન સમય પર્યાયસહિત હોવા છતાં પણ અનન્ત નથી કેમકે તે એક જ છે. નિશ્ચયનયથી તે કાલ લેકવ્યાપી માનવામાં આવે છે આથી ભગવાને કહ્યું છે કે" धम्मो अधम्मो आगासं कालो पुग्गल जंतवो। एस लोगोत्ति पन्नत्तो जिणेहिं वरदंसिहिं" ।। વરદશ –લોકાલેકને જેવાવાળા જિન ભગવાને ધર્માસ્તિકાય, અધર્માસ્તિકાય, આકાશાસ્તિકાય, કાલ, પુદ્ગલાસ્તિકાય અને જીવાસ્તિકાય, એજ લેક છે એમ કહ્યું છે.
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy