SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ " गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा । लक्खणं पज्जवाणं तु, दुहओ अस्सिया भवे ॥ ६ ॥” इति । छाया आचाराङ्गसूत्रे “गुणानामाश्रयो द्रव्यम्, एकद्रव्याश्रिता गुणा: लक्षणं पर्यवाणां तु, उभयोराश्रिता भवेयुः " ॥ ६ ॥ इति । द्रव्यलक्षणे पर्यायानुक्त्या कार्यकारणयोरभेदविवक्षया पर्यायाणां गुणेषु समावेश इति भगवदभिमायो गम्यते । “एकद्रव्याश्रिता गुणाः" इति, एकं केवलं द्रव्यमाश्रित्य गुणा वर्त्तन्त इत्यर्थः । अनेन गुणलक्षणमुक्तम् । 'पर्यवाणां लक्षणं तु उभयोराश्रिता भवेयुः' इत्यन्वयः । पर्यवः, पर्ययः पर्यायः, इति समानार्थकाः । उभयोः=द्रव्यगुणयोराश्रिताः पर्यायाः, इति पर्यायलक्षणं वोध्यमित्यर्थः । पर्यायास्तु द्रव्यं गुणं चोभयमाश्रित्य वर्त्तन्त इति भावः । द्रव्य के लक्षण में 'पर्याय' पद का समावेश न करने के कारण भगवान् का अभिप्राय यह है कि-कार्य कारण के अभेदसे गुण में ही पर्याय का समावेश हो जाता है । 'एगदव्त्रस्सिया गुणा' इस वाक्य का अर्थ यह है कि - गुण केवल द्रव्य में ही होते हैं । इस कथनद्वारा गुण का लक्षण भी कह दिया गया है । पर्याय का लक्षण उभयाश्रित होना है, दोनो में अर्थात् द्रव्य में भी और गुण में भी पर्याय रहते है । पर्यव, पर्यय और पर्याय ये सभी समानार्थक हैं । દ્રવ્યના લક્ષણમાં પર્યાય? પદ્મના સમાવેશ નહિ કરવાથી ભગવાનના અભિપ્રાય એ છે કે—કા કારણના અભેદ્યથી ગુણમાં જ પર્યાયના સમાવેશ થઈ જાય છે. " एगदव्वस्सिया गुणा ” આ વાકયના અર્થ એ છે કેઃ—ગુણુ કેવલ દ્રવ્યમાં જ હાય છે. આ કથનદ્વારા ગુણનું લક્ષણ પણ કહી આપ્યુ છે. પર્યાયનું લક્ષણ ઉભયાશ્રિત હાય છે, બન્નેમાં અર્થાત્ દ્રમાં અને ગુણમાં પણ પર્યાય રહે છે. પર્યંત્ર, પાઁય અને પર્યાય શબ્દ સમાન અવાળા છે.
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy