SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ५२ आचाराङ्गसूत्रे (१२) अथ नवदीक्षितस्य प्रथमगोचरीविचारःप्रथमगोचरीविषये तीक्ष्णोग्रमिश्रनक्षत्राणि शनिमङ्गलदिवसौ च वर्जयेत् । आर्द्रा, अश्लेषा, ज्येष्ठा, मूलम्, एतानि चत्वारि तीक्ष्णनक्षत्राणि । भरणी, पूर्वात्रयं, मघा, एतानि पञ्चग्रनक्षाणि । कृत्तिका, विशाखा, इमे द्वे मिश्रनक्षत्रे | रिक्ताऽमावास्याक्षयतिथयस्त्याज्याः । शनिमङ्गलवारयोगे रिक्ताऽपि प्रशस्ता विज्ञेया । (१२) नव दीक्षित की प्रथम गोचरी पहली बार गोचरी के विषय में तीक्ष्ण उम्र और मिश्र नक्षत्र एवं शनि तथा मङ्गल बार व्याज्य है । आर्द्रा, अश्लेषा, ज्येष्ठा और मूल, ये चार नक्षत्र तीक्ष्ण हैं । भरणी, पूर्वात्रय - (पूर्वाषाढा पूर्वभाद्रपदा और पूर्वाफाल्गुनी ) और मघा, ये पाँच उम्र नक्षत्र है । कृत्तिका और विशाखा, ये दो नक्षत्र मिश्र कहलाते है । रिक्ता तिथि, अमावास्या और क्षय तिथि त्याज्य है, हा यदि शनि और मंगल वार का योग हो तो रिक्ता तिथि भी प्रशस्त है । (१२) नवदीक्षितनी प्रथम गोयरी પહેલીવાર ગાચરીના વિષયમાં તીક્ષ્ણ, ઉગ્ર અને મિશ્ર નક્ષત્ર તથા શનિ અને મગળવાર ત્યાજ્ય છે. मार्द्रा, अश्लेषा, ज्येष्ठा, अने भूस, आ यार नक्षत्र तीक्ष्णु छे, लरखी, ऋ પૂર્વા (પૂર્વાષાઢા, પૂર્વાભદ્રાપદ, અને પૂર્વાફાલ્ગુની ) અને મઘા એ પાંચ નક્ષત્ર ગ્ર નક્ષત્ર છે. કૃત્તિકા અને વિશાખા, આ બે નક્ષત્ર મિશ્ર કહેવાય છે. રિક્તા તિથિ, અમાવાસ્યા અને ક્ષય તિથિ ત્યાજ્ય છે, પરન્તુ જે શનિ અને મંગલવારના ચૈાગ હાય તા રિક્તા તિથિ પણ ઉત્તમ છે.
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy