SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ __ अहम् ... . वादिश्रीदेवमूरिसूत्रितस्य प्रणिनयतत्त्वालो स्य श्रीरत्नप्रभाचार्यविरचिता लची टीका रत्नाकरावतारिका त : परिच्छेदः । एतावता प्रमाणतत्त्वं व्यवस्थाप्येदानी नयतत्त्वं व्यवस्थापयन्ति..नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः .. . स प्रतिपत्तुरभिप्रायविशेपो नयः ॥१॥ ६१ मत्रैकवचनमतन्त्रं तेनांशांवंशा वा, येन परामर्शविशेषेण श्रुतप्रमाणप्रतिपन्नवस्तुनो विपयोक्रियन्ते तदितरांशीदासीन्यापेक्षया स नयोऽभिधीयते । तदितरांश- . प्रतिक्षेपे तु तदाभासता भणिष्यते । प्रत्यपादयाम च स्तुतिद्वात्रिंशति अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते ! . स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयतां विपक्षक्षेप्तृणां पुनरिह विभो ! दुष्टनयताम् ॥१॥ ... पञ्चाशति च-- निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः । मौदासीन्यपरायणास्तदपरे चांशे भवेयुर्नया .. श्वेदेकान्तकलङ्कपङ्ककलुपास्ते स्युस्तदा दुर्नयाः ॥१॥ સ્વરૂપ-સંખ્યા-વિષય–ફલ, એ ચારેના આભાસરૂપ પ્રબંધ વડે પ્રમાણતત્ત્વની વ્યવસ્થા કરીને ગ્રંથકાર હવે નયતત્ત્વની વ્યવસ્થા કરે છે– આગમ પ્રમાણથી વિષય કરાયેલ–શ્રુતજ્ઞાનથી જાણેલ પદાર્થનો કેઈ એક અંશ-(ધર્મ) તેનાથી અન્ય અંશોને ગૌણ કરીને જે અભિપ્રાય વડે જણાવાય, . .. ताना ते मलि प्रायविशेष नय उपाय छे. १
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy